________________
वा स्वतो गृहीतस्याऽप्रामाण्यस्य निवृत्तिः, प्रामाण्यबोधस्य चोत्पत्तिः । अन्यथाऽप्रामाण्यबोधस्य तादवस्थ्यमेव । इत्थमप्रामाण्यस्य स्वाभाविको निश्चयः, प्रामाण्यस्य च ज्ञानान्तरसापेक्ष: ( - परत) इति ।
न प्रामाण्यनिश्चयः, प्रत्युत प्रामाण्यसंशयः प्रवृत्तेर्जनक इतीह मुख्यमालम्बनं ज्ञायते । किञ्च, नव्यबौद्धैः प्राय आर्हतमतस्य प्रभावेनाऽनियमितपक्षोऽङ्गीकृत इति सम्भावनाऽपि भासते ।
४. प्रामाण्यमप्रामाण्यं चोभयं परत: - नैयायिकानां (समानतन्त्रत्वेन च वैशेषिकाणामपि) मते प्रामाण्यमप्रामाण्यं चोभयमप्युत्पत्तिर्ज्ञाप्तिश्चेत्युभयत्र परतः ।
उत्पत्तौ परतस्त्वं नाम ज्ञानसामान्यजनिका या कारणसामग्री तदतिरिक्तं यत् कारणं तज्जन्यत्वम् । ज्ञानसामान्ये यथार्थत्वा-ऽयथार्थत्वरूपं वैशिष्ट्यं क्रमशो गुण-दोषसापेक्षं, न स्वतः ।
अयमत्राऽभिसन्धिः - अनुभवोत्पादकानि कारणानि नाऽनुभवगतयथार्थत्वस्य जनकानि, तथा सति सर्वेषामप्यनुभवानां यथार्थत्वापत्तेः । न चैवम्, अनुभवेषु यथार्थत्वा ऽयथार्थत्वयोरनुभवसिद्धत्वात् । तज्ज्ञायते यदनुभवनिष्ठयथार्थत्वस्य जनकत्वं नाऽनुभवोत्पादककारणेषु, प्रत्युताऽनुभवोत्पादककारणव्यतिरिक्तमेव किञ्चिद् याथार्थ्यजनकम् । किं तदिति चेत् ? अनुभवोत्पादककारणसामग्रीनिष्ठगुणाख्यं तत्त्वमिति । एवं च तदपेक्ष्योत्पद्यमानं प्रामाण्यं न स्वाभाविकं, न सार्वदिकं, न सार्वत्रिकं च, किन्त्वपेक्ष्यगुणास्तित्वेन तस्य नियम्यत्वादस्वाभाविकत्वमेव तस्य । इदमेव प्रामाण्यस्योत्पत्तौ परतस्त्वम् । दोषापेक्षस्याऽप्रामाण्यस्य परतस्त्वं तु पूर्वं चर्चितमेव ।
स्वत:प्रामाण्यवादिनो गुणान् दोषाभावरूपान् कारणस्य स्वरूपेऽन्तर्भूतान् वा परिगणयन्ति । नैयायिकानां तद्विपक्षतया कथनमित्थम् - दोषरूपेण सम्मतानां तत्त्वानां यथा न कारणस्वरूपान्तर्भूतत्वं गुणाभावत्वं वा, यथा च तेषां स्वतन्त्रमस्तित्वं; तथैव गुणानामपि न कारणस्वरूपान्तर्भूतत्वं दोषाभावरूपत्वं वा, तेषामपि च स्वतन्त्रमस्तित्वम् । कादाचित्कत्वस्योभयत्राऽपि समानत्वादेकतरस्य स्वाभाविकत्वमन्यतरस्यौपाधिकत्वं
युक्तिहीनम् । लोकेऽपि " मम चक्षुषी प्राक् सदोषे अभूतामिदानीमासादितगुणे सञ्जाते" इत्यादिप्रयोगेषु चक्षुर्नैर्मल्यादीनां न दोषाभावरूपेण किन्तु गुणरूपेणाऽभ्युपगमः । सङ्क्षेपेणोच्यते चेत् कारणानां स्वाभाविकं रूपं ं ज्ञानसामान्यजनने सहभागि भवति । ज्ञाननिष्ठे याथार्थ्या याथार्थ्ये चाऽनुक्रमेण गुणदोषसापेक्षे, न स्वाभाविके इत्येव तयोः परतस्त्वमिति ।
प्रत्यक्षस्थले विशेषणवता विशेष्येण सममिन्द्रियसन्निकर्षो गुणः । अनुमितौ व्यापकवति व्याप्तिप्रतिबद्धस्य व्याप्यस्य ज्ञानं गुणः । उपमितौ यथार्थसादृश्यादेर्ज्ञानं गुणः । शाब्दबोधे तात्पर्यज्ञानं गुणः । एवमन्येऽपि बहवो गुणाः सम्भवन्ति । तत्तत्स्थले एषामभावो वैपरीत्यं वा दोष इति ।
१. "उत्पत्तौ परतस्त्वं नाम ज्ञानकारणातिरिक्तकारणजन्यत्वम्"
२. "दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् " - सिद्धान्तमुक्तावली - ३१ ३. द्रष्टव्यं न्यायसिद्धान्तमञ्जरीप्रकाशः-४
प्रमाणचन्द्रिका - परि० १
६९