________________
दुष्पञ्चमारकभवो मदनातिरेकः
प्रध्वंसितानुभवभावनसद्विवेकः । मोहद्विजिह्व उपयाति न तं पुमांसं
त्वन्नामनागदमनी हदि यस्य पुंसः ॥३७॥ अन्वयः दुष्पञ्चमारकभवः, मदनातिरेकः, प्रध्वंसितानुभवभावनसद्विवेकः, मोहद्विजिह्वः, तस्य, पुंसः, (पार्श्वे) न, उपयाति, यस्य, पुंसः, हृदि, त्वन्नाम, नागदमनी, (अस्ति) ॥३७॥
वृत्तिः दुष्पञ्चमारकभवः - दुष्टो यः पञ्चमारकः इदानीन्तनातिविचित्राधर्मसम्पादककालविशेषो दुष्पञ्च मारकस्तत्र भवस्तथा । मदनातिरेकः- मदनस्य मन्मथस्याऽतिरेक आधिक्यम् कामदेवप्रतापबाहुल्यमिति यावत् । अथवा मदनस्यातिरेक आधिक्यं यस्मात्स तथा । प्रध्वंसितानुभवभावनसद्विवेकः - प्रध्वंसिता विनाशिता अनुभवश्च भावनं च सद्विवेकश्च अनुभवभावनसद्विवेका येन स तथा । मोहद्विजिह्वः - मोहोऽज्ञान मेव - द्विजिह्वः सर्पस्तथा । "सर्पोऽहि: पवनाशनः । भोगी भुजङ्गभुजगावुरगो द्विजिह्वः" ४।३६९।। इत्यभिधानचिन्तामणिः । तम् बुद्धिविषयीभूतम् । पुमांसम् - पुरुषम् । न - नहि । उपयाति - तस्य पुरुषस्य पार्श्व देशं न व्रजतीति भावः । यस्य - बुद्धिविषयीभूतस्य महामहाभाग्यशालिनः । पंसः - पुरुषस्य । हृदि - हृदये, अन्तःकरणे इति यावत् । त्वन्नामनागदमनी - त्वन्नामैव नागदमनी सर्पबन्धनं रज्जुविशेषः । (अस्ति) । अत्र मोहे द्विजिह्वत्वारोपाङ्गतया भवदीयाभिधाने नागदमनीत्वारोपस्य कृतत्वात् सावयवरूपकालङ्कारः ॥३७॥
अज्ञानभावजननं तिमिरं मुनीनां
सूक्ष्मार्थबोधकरणे व्यथनं शुचीनाम् । गाढं घनं दिनकरोदयतः समैधि
त्वत्कीर्तनात्तम इवाऽऽशु भिदामुपैति ॥३८॥ अन्वयः शुचीनाम्, मुनीनाम्, सूक्ष्मार्थबोधकरणे, व्यथनम्, अज्ञानभावजननम्, समैधि, गाढम्, घनम्, तिमिरम्, दिनकरोदयतः, तमः, इव, त्वत्कीर्तनात्, आशु, भिदाम्, उपैति ॥३८॥
वृत्तिः शुचीनाम् - अतिविशुद्धान्तःकरणानाम् । मुनीनाम् - आगम-तत्त्वार्थचिन्तनपराणां श्रमणानाम् । सूक्ष्मार्थबोधकरणे - सूक्ष्मोऽल्पबुद्धिजनबुद्ध्यविषयो योऽर्थोऽभिधेयः तस्य बोधो - ज्ञानन्तस्य करणं सूक्ष्मार्थबोधकरणन्तस्मिंस्तथा । व्यथनम् - व्यथादायकम् बाधकमिति यावत् । अज्ञानभावजननम् - अज्ञानस्य अबोधस्य भावः सत्ताऽज्ञानभावस्तस्य जननमुत्पादकन्तथा । समैधि - उत्तरोत्तरं वर्धनशीलम् । गाढम् - अत्यन्तम् । अतिमात्रमिति यावत् । “अतिवेलभृशात्यतिमात्रोद्गाढनिर्भरम् । तीत्रैकान्तनितान्तानि गाढबाढदृढानि चे"त्यमरः । घनम् - सान्द्रम् । तिमिरम् - अज्ञानध्वान्तम् । “तिमिरं ध्वान्ते नेत्रमयान्तरे" इति मेदिनी । दिनकरोदयतः - दिवाकरोदयाचलसम्बन्धात् । तमः - अन्धकारम् । इव - यथा ।