________________
भवजतापविनाशिशैत्ये - भवात् संसाराज्जातो भवजः स चाऽसौ तापः सन्तापो भवजतापस्तं विनाशयति तच्छीलं भवजतापविनाशि "अजातेः शीले" ५।१।१५४|| इति हैमसूत्रेण णिन्प्रत्ययः, तादृशं शैत्यं शीतलत्वं यस्मिंस्तस्मिंस्तथा। जिनराजचैत्ये - जिनराजस्य जिनेश्वरस्य चैत्यं मन्दिरं जिनराजचैत्यन्तस्मिंस्तथा । सुवर्ण मयाच्छकौम्भम् - सुवर्णस्य विकारः सुवर्णमयम्, तच्च तदच्छं निर्मलं कुम्भानां कलशानां समूहः कौम्भं यस्मिंस्तत्तथा । उच्चस्तटम् - उन्नततद्देशम् । शृङ्गम् - शिखरम् । “शृङ्गं तु शिखरं कूटम्" ४।९८|| इत्यभिधानचिन्तामणिः । सुरगिरेः सुराणां देवानां गिरिः पर्वतः सुरगिरिर्मेरुस्तस्य इत्यमरः । शातकौम्भम् - शतकुम्भे गिरौ भवं शातकुम्भम् सुवर्णम् तस्येदं तथा । "सुवर्णं पुनः । स्वर्णं हेमहिरण्य- हाटकवसून्यष्टापदं काञ्चनं कल्याणं कनकं महारजतरै-गाङ्गेय रुक्माण्यपि, जाम्बूनदं शातकुम्भम्" ४|१११॥ इत्यभिधान चिन्तामणिः । (शृङ्गम् - शिखरम्) इव - उत्प्रेक्षायाम् । “मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिव शब्दोऽपि तादृशः" इत्यभियुक्तोक्तेः विराजति - शोभते । उत्प्रेक्षालङ्कारः । __ "भवेत्सम्भावनोत्प्रेक्षा वस्तुहेतुफलात्मना ।
उक्तानुक्तास्पदं चाऽत्र सिद्धासिद्धास्पदे परे ॥" इति चन्द्रालोके तदीयलक्षणस्मरणात् विषयिनिष्ठधर्मसम्बन्धप्रयुक्तं विषयर्मिकं तादात्म्यसंसर्गेण विषयिविधेयकमाहा[सम्भावनमुत्प्रेक्षेति पर्य्यवसितमवसेयम् । तनिष्ठधर्मसम्बन्धप्रयुक्त माहार्यतत्सम्भावनमिति तु निष्कर्षः । “मुखं चन्द्रं मन्ये" इत्युत्प्रेक्षायां चन्द्रनिष्ठाऽऽह्लादकत्वादिधर्मसम्बन्धप्रयुक्तं मुख्ने चन्द्रसम्भावनमाहार्य्यमस्तीति लक्षणसमन्वयः । बाधाद्यभावदशायां जायमानायां मुखादिधर्मिक चन्द्रादिसम्भावनायामुत्प्रेक्षात्ववारणाय आहार्येति । एतेन "विरामसन्ध्यापरुषं पुरस्ताद्यथा रजः पार्थिवमुज्जिहीते । शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः" इत्यत्र रजोभरोद्गमनससैन्यं प्रत्युद्गन्तृधर्मसम्बन्धिप्रयुक्तायां भरते तत्सम्भावनायामपि नाऽतिव्याप्तिस्तस्या अनाहार्यत्वात् । “सम्भावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये" । इति सम्भावनालङ्कारविषये "यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव" इत्यादावतिव्याप्तिवारणाय प्रयुक्तान्तम् । “सर्वातिशायि-सौन्दर्यं शङ्के सत्यवतीमुखम् । येन सा तरलाक्षी सावित्री तरलीकृता" इत्यादावतिप्रसङ्गवारणाय तन्निष्ठेति सम्भाव्यमानवृत्तित्वं धर्मविशेषणम् तत्र सावित्रीतरलीकारकत्वं रूपस्य धर्मस्य मुखवृत्तित्वन्न तु सम्भाव्यमानवृत्तित्वमिति सङ्केपः ॥३०॥
रत्नत्रयं शुभवतो भवतश्चकास्ति
। लोकत्रये किमपि यत्सदृशं न चाऽस्ति । जगत्प्रभावमुपनीतमुनीश्वरत्वं ।
प्रख्यापयत्रिजगतः परमेश्वरत्वम् ॥३१॥ अन्वयः शुभवतः, भवतः, जगत्प्रभावम्, उपनीतमुनीश्वरत्वम्, त्रिजगतः, परमेश्वरत्वम्, प्रख्यापयत्, किमपि, रत्नत्रयम्, चकास्ति, यत् सदृशम्, लोकत्रये (अपि), न, च, अस्ति ॥३१॥
५१