SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ जन्माभिषेकसमये कनकाद्रिशृङ्गे की विभाति जिनबिम्बममर्त्यभृङ्गे । बिम्बं सुचारु भवतोपमितं सदश्मे तुङ्गोदयाद्रिशिरसीव सहस्त्ररश्मेः ॥ २९ ॥ अन्वयः जन्माभिषेकसमये, कनकाद्रिशृङ्गे, अमर्त्यभृङ्गे, जिनबिम्बम् कीदृक्, विभाति, (इति प्रश्ने) सदश्मे, तुङ्गोदयाद्रिशिरसि, सहस्ररश्मेः, सुचारु, बिम्बम् इव भवता, उपमितम् ॥२९॥ - वृत्तिः जन्माभिषेकसमये चरमतीर्थकृतो भगवतो महावीरस्य देवेन्द्रकृतजन्माभिषेककाले । कनकाद्रिशृङ्गे - कनकमयः सुवर्णघटितश्चाऽसावद्रिः शैलः कनकाद्रिः सुमेरुः, तस्य शृङ्गं शिखरन्तं तथा । अमर्त्यभृङ्गे - अमर्त्या देवा भृङ्गा भ्रमरा इव यत्र तत्र तथा । जिनबिम्बम् - जिनस्य तीर्थकृतश्चरमस्य भगवतो महावीरस्य बिम्बं प्रतिबिम्बं जिनबिम्बम् । कीदृक्- किमात्मकम् । विभाति शोभते । इति केनचिद्विहिते प्रश्ने । भवता तत्रभवताऽमलप्रतिभावता श्रीमता । सदश्मे सन् शोभनोऽश्मो ग्रावा पाषाण इति यावत् यस्मिंस्तस्मिंस्तथा । अकारान्तस्याऽप्यश्मशब्दस्य दर्शनात् । तुङ्गोदयाद्रिशिरसि · उदयस्याऽऽविर्भावस्याऽद्रिः पर्वत उदयाद्रिस्तस्य शिरः शिखरमुदयाद्रिशिरः, तुङ्गमुदयाद्रिशिरस्तुङ्गोदयाद्रिशिरस्तस्मिंस्तथा । "तुङ्गमुच्चमुन्नतमुद्धरम् । प्रांशूच्छ्रितमुदग्रं च " ६ | ६४ ॥ इत्यभिधानचिन्तामणिः | सुचारु - अत्यन्तरमणीयम् । बिम्बम् - मण्डलम् । "बिम्बोऽस्त्री मण्डलं त्रिषु" इत्यमरकोशः । इव • यथा । उपमितम् - तुलितम् । उपमालङ्कारः । उपमानोपमेयगतधर्माणां भेदे साधर्म्याभावे कथमुपमा ? सादृश्यस्य साधर्म्यप्रयोज्यत्वात् ययोः साधर्म्यं समानधर्माभिसम्बन्धस्तयोरेव सादृश्यं भवति, तत्रोपमानं सादृश्यनिरूपकमुपमेयन्तु भवत्याश्रयः, यथा चन्द्र इव मुखमित्यत्र चन्द्रनिरूपितसादृश्याश्रयत्वस्य मुखे प्रतीतिर्भवतीति नाऽऽशङ्कनीयम् बिम्बप्रतिबिम्बभावेनाऽभेदात्साधारणधर्मतोपचारादुपमासिद्धौ बाधकाभावात् । न च बिम्बप्रतिबिम्बभावात्साधर्म्यप्रतीत्युपपादनेऽपि वस्तुतस्तदभावात्कथमुपमालक्षणसमन्वय इति वाच्यम्, चमत्कारविशेषप्रयोजकसाधारणत्वाध्यवसायविषयधर्मत्वस्यैवोपमालक्षणत्वमित्यभिप्रायत्वात् ॥२९॥ - - - कादम्बके गिरिवरे जिनराजचैत्ये त्वत्स्थापिते भवजतापविनाशिशैत्ये । शृङ्गं विराजति सुवर्णमयाच्छकौम्भ मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ - अन्वयः कादम्बके, गिरिवरे, त्वत्स्थापिते, भवजतापविनाशिशैत्ये, जिनराजचैत्ये, सुवर्णमयाच्छकौम्भम्, शृङ्गम्, उच्चैस्तटम्, सुरगिरेः शातकौम्भम् (शृङ्गम् ) इव विराजति ||३०|| वृत्तिः कादम्बके - कदम्बकाख्यतीर्थे । गिरिवरे - पर्वतश्रेष्ठे, रैवतकाख्ये इति यावत् । त्वत्स्थापिते त्वया श्रीमता भवता स्थापितं निर्मापितं व्यवस्थापितमिति यावत् त्वत्स्थापितन्तस्मिंस्तथा । ५०
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy