SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ निर्लोचकेशचयचक्रगतं सुहासं तेजस्वितप्ततपनीयतरप्रभावम् । आस्यं त्वदीयमतुलं विलसत्यनति बिम्बं रवेरिव पयोधरपार्श्ववति ॥२८॥ अन्वयः निर्लोचकेशचयचक्रगतम्, सुहासम्, तेजस्वि, तप्ततपनीयतरप्रभावम्, अतुलम्, अनर्ति, त्वदीयम्, आस्यम्, पयोधरपार्श्ववति, रवेः बिम्बम्, इव, विलसति ॥२८॥ वृत्तिः निर्लोचकेशचयचक्रगतम् - लोचाल्लुञ्चनान्निर्गता निर्लोचा - लोचविरहितास्ते च ते केशचयाः कुन्तलसमूहा निर्लोचकेशचयास्तेषां चक्रं नामैकदेशे नामग्रहणात् - चक्रवालं मण्डलम्, तद्गतं प्राप्तन्तथा । "चक्रवालं तु मण्डलम्" इत्यमरः । वस्तुस्तु निर्लोचकेशचयमध्यगतमित्ययं पाठः समीचीन: प्रतिभाति, चक्रशब्दस्याऽभिधेयेषु "चक्र: कोके पुमान् क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः ॥ जलावर्ते" इत्यनेकार्थकोशनिर्दिष्टेषु कुत्राऽप्यर्थसङ्गतेरभावादित्यनुसन्धेयम् । सुहासम् - सुन्दरहासकलितम् । तेजस्वि - प्रशस्तं तेजो ज्योतिरस्त्यस्मिन्निति तथा । "भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । सम्बन्धेऽस्ति विवक्षायां भवन्ति मतुबादयः" इत्यभियुक्तोक्त्या प्रशंसायामपि मतुबर्थप्रत्ययविधानात् । "तेजो दीप्तौ प्रभावे च स्यात् पराक्रम-रेतसोः" इति मेदिनी । तप्ततपनीयतर प्रभावम् - 'सुतप्तकाञ्चनाधिकप्रतापम् । “अल्पान्तरम्" इति पाणिनिनिर्देशात्तारतम्यविवक्षायामपि तरप्रत्ययविधानदर्शनात्कथं द्रव्यवाचिशब्दात् तरदिति शङ्का निरस्ता वेदितव्या। "कलधौतलोहोत्तमावहितबीजान्यपि गारुडं गैरिकजातरूपे । तपनीयचामीकरचन्द्रभर्माऽर्जुननिष्ककार्तस्वरकर्बुराणि" ४।११०॥ इत्यभिधानचिन्तामणिः। अतुलम् - नास्ति तुलोपमा यस्य तत्तथा निरुपममिति यावत् । अनति - नास्त्यतिः पीडा दुःखं वा यस्मात् तादृशं तथा, यद् दृष्ट्वा जनानामाध्यात्मिकाधिदैवताधिभौतिकदुःखानि निवर्तन्ते इति भावः । “अतिः पीडाधनुष्कोट्योः" इति कोशः । त्वदीयम् - भवदीयम् । आस्यम् - वदनम् । पयोधरपार्श्ववर्ति - पयसो जलस्य धरो धारकः पयोधरो - मेघस्तस्य पाश्र्वं समीपं पयोधरपार्श्वन्तमवर्तत इति तथा । “पयोधरः कोशकारे नारिकेले स्तनेऽपि च । कशेरुमेघयोः पुंसि" इति मेदिनी। “पार्वं समीपं सविधं ससीमाभ्याशं सवेशान्तिकसन्निकर्षः । सदेशमभ्यग्रसनीडसन्निधानान्युपान्तं निकटोपकण्ठे" ६।८६॥ इत्यभिधानचिन्तामणिः । रवेः - सूर्यस्य । बिम्बम् - मण्डलम् । इव - यथा । विलसति - शोभते । अत्र बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मकोपमालङ्कारः तथा चोक्तं रसगङ्गाधरे - "इतश्चाऽन्येऽपि प्रभेदाः कुशाग्रधिषणैः स्वयमुद्भावनीयाः । तत्र क्वचिदनुगाम्येव धर्मः, क्वचिच्च केवलं बिम्बप्रतिबिम्बभावमापन्नः । क्वचिदुभयम् । क्वचिद्वस्तु-प्रतिवस्तुभावेन कराम्बितं बिम्बप्रतिबिम्बभावम् । क्वचिदसन्नप्युपचारतः । क्वचिच्च केवलशब्दात्मकः" इति ॥२८॥ ४९
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy