________________
स्वाध्यायार्थं नु कि कार्यम् ? साधुः कस्य च बान्धवः ? | सदाचारश्च किं प्रोक्तः? मौनं सर्वस्य भूषणम् ॥११॥
परदोषे च किं कुर्यात् ? प्रियश्च कस्य सज्जनः ? | वपुर्धर्मस्य किं प्रोक्तम् ?
मौनं सर्वस्य साधनम् ॥१२॥ सर्वोत्तमं सुखं कस्य ? पशूनां भोजनं च किम् ? ब्रह्म सत् तर्हि किं मिथ्या ? निःस्पृहस्य तृणं जगत् ।।१३।।
साधनायां रताः केऽत्र ? सज्जनाः कीदृशा मताः ? । सदाचारं कदा कुर्युः ? साधवः सुखिनः सदा ॥१४॥
न त्यजेत् कुत्र धीरत्वम् ? सर्वेषां किं प्रियं मतम् ? | बलादपि हि का श्रेष्ठा ?
व्यसनेषु धनं मतिः ॥१५॥ किं प्रोक्तं शीतलं लोके ? कुत्र तिष्ठन्ति मानवाः ? । वसन्ति श्वापदाः कुत्र ? चन्दनं न वने वने ॥१६॥