SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ॥ अन्तरालापाः ॥ मुनिन्यायरत्नविजयः विजयो जायते कस्य ? गुणेषु यत्नं के कुर्युः? साधूनामुत्सवश्च कः? । कुत्र वसन्ति सम्पदः ? । निर्ग्रन्थस्य धनं कीहक् ? कीदृशा भोगिनः पापे? शूरस्य मरणं तृणम् ॥१॥ सज्जनाः सद्गुणे रताः ॥६॥ समुद्रे कीदृशा वृष्टिः ? वाञ्छ्यमस्ति सुराणां किम् ? अन्नं कस्य न रोचते? । कीदृशं साधुदर्शनम् ? । ज्ञानार्जनं च किं साधोः ? साधुर्न रज्यते कुत्र ? वृथा तृप्तस्य भोजनम् ॥२॥ नरत्वं दुर्लभं भवे ॥७॥ धीः प्रोक्ता सुखदा केषाम् ? धर्मसेवां कदा कुर्यात् ? मुनीनां सुगुणाः च किम् ? । सदा बन्धुश्च कः भवेत् ? । न्यायेन शोभते कोऽत्र ? प्रोक्तः सुधर्मः किंभूतः ? मन्त्रिणां भूषणं नृपः ॥३॥ सर्वदा धर्म इष्टदः ॥८॥ स्थानं कस्य दयापूर्वं ? साक्षाद्धि का न दृश्यन्ते ? विद्या साधोश्च किंविधा ? | मानस्य कारणं च किम् ? | दातुं च सरला का न? आश्रितस्य च किं कार्यम् ? ज्ञानस्याऽऽभरणं क्षमा ॥४॥ देवता मम रक्षणम् ॥९॥ सज्जनस्याऽलङ्कारः कः ? निशाः कस्य न गच्छन्ति ? कार्यं माता करोति किम् ? । का रम्या यौवने भवेत् ? । को बालो गुणयुक्तः स्यात् ? विना धर्मं धनं कीदृग् ? धर्मो रक्षति रक्षितः ॥५॥ वृद्धस्य तरुणी वृथा ॥१०॥ २१
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy