________________
॥ अन्तरालापाः ॥
मुनिन्यायरत्नविजयः विजयो जायते कस्य ?
गुणेषु यत्नं के कुर्युः? साधूनामुत्सवश्च कः? ।
कुत्र वसन्ति सम्पदः ? । निर्ग्रन्थस्य धनं कीहक् ?
कीदृशा भोगिनः पापे? शूरस्य मरणं तृणम् ॥१॥
सज्जनाः सद्गुणे रताः ॥६॥ समुद्रे कीदृशा वृष्टिः ?
वाञ्छ्यमस्ति सुराणां किम् ? अन्नं कस्य न रोचते? ।
कीदृशं साधुदर्शनम् ? । ज्ञानार्जनं च किं साधोः ?
साधुर्न रज्यते कुत्र ? वृथा तृप्तस्य भोजनम् ॥२॥
नरत्वं दुर्लभं भवे ॥७॥ धीः प्रोक्ता सुखदा केषाम् ?
धर्मसेवां कदा कुर्यात् ? मुनीनां सुगुणाः च किम् ? ।
सदा बन्धुश्च कः भवेत् ? । न्यायेन शोभते कोऽत्र ?
प्रोक्तः सुधर्मः किंभूतः ? मन्त्रिणां भूषणं नृपः ॥३॥
सर्वदा धर्म इष्टदः ॥८॥ स्थानं कस्य दयापूर्वं ?
साक्षाद्धि का न दृश्यन्ते ? विद्या साधोश्च किंविधा ? |
मानस्य कारणं च किम् ? | दातुं च सरला का न?
आश्रितस्य च किं कार्यम् ? ज्ञानस्याऽऽभरणं क्षमा ॥४॥
देवता मम रक्षणम् ॥९॥ सज्जनस्याऽलङ्कारः कः ?
निशाः कस्य न गच्छन्ति ? कार्यं माता करोति किम् ? ।
का रम्या यौवने भवेत् ? । को बालो गुणयुक्तः स्यात् ?
विना धर्मं धनं कीदृग् ? धर्मो रक्षति रक्षितः ॥५॥
वृद्धस्य तरुणी वृथा ॥१०॥
२१