SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ सदा प्रकाशमानोऽपि, मेघाच्छन्नो हि भास्करः जायते तद्वदत्राऽपि, सत्ये दृष्टान्त एषकः ॥८९॥ बुटेराजप्रतापाग्निः, प्रासरड्ढुण्ढकावनौ । दृश्यते यत्र कुत्राऽपि दग्धप्रायाऽधुनाऽपि सा ॥९०॥ तस्यैव पुण्यभाजोऽयं, शिष्यवर्यो धरातले । वृद्धिचन्द्राभिधानोऽधि-जातो जैनशिरोमणिः ॥९१॥ सौराष्ट्रगुर्जरमरुप्रभृतिप्रदेशे, सद्देशनां विदधतो भ्रमतो हिताय । उन्मूल्य ढुण्ढकमतं सफलीबभूव, यात्राऽस्य सिद्धकुधरस्य मुनेः सुपुण्या ॥९२।। श्रीमज्जिनेन्द्रमुखभाषितधर्मसेतुं, संस्थाप्य ढुण्ढजलधौ मतिरज्जुपुजैः । नाकं ह्यगात्क्षपितकर्ममलो मुनीन्द्रो, यं प्राणिनो गतभयाः सुतरां तरन्ति ॥९३।। चन्द्रस्य चन्द्रत्वमतः प्रसिद्धि, यातं यतो नाम महाप्रशस्तिः । धर्मोऽपि जैनो जिनदेवनिष्ठः, एतर्हि संयाति प्रशस्तभावम् ॥९४|| यत्कीतिचन्द्रः सततं रसायां, संभ्रम्य संभ्रम्य न शान्तिमेति । मन्ये स एवाऽम्बरमध्यभागे, संराजते चन्द्रमवाप्य शान्तः ॥९५।। तं सर्वलोककमनीयमनल्पकान्ति, को वा भजेनहि च ना गुरुवृद्धिकामी । चिन्तामणि सकलसौख्यकरं विहाय, को लोष्टपिण्डमभिकामयते शरीरी ॥९६॥ . तन्नामधामसुजुषो गुणवृद्धिलोला, रङ्का भवेयुरिह नाऽपि भवान्तरेषु । तस्माद् भजध्वमनिशं गुण-वृद्धिचन्दं, वक्ति प्रमाणपटु-माधवदास एषः ॥९७।। पुण्यात्मनामुभयलोकयशोऽभिवृद्धि-वंशोऽपि वंशमुकुटो विलसत्प्रभावः । यद्वंशसिन्धुचलवीचिमहासुपोतः, श्रीनेमिसूरि-मुनिराजविनेयभानुः ॥९८|| ऐदंयुगीनसमयेऽपि युगप्रधानः, संभाति शिष्यनिकरैविबुधाग्रगण्यैः । सोऽयं विभातु विदधातु शिवं समेषां, श्रीवृद्धिचन्द्रमुनिराड् विबुधद्रुकल्पः ॥९९।। न्यायादिशास्त्रपरसिन्धुविलोडनाग-श्रीनन्दनाभिधमुनीशनिदेशतोऽयम् । श्रीहेमचन्द्रविजयः परमेष्ठिवृद्धि-चन्द्रात्मसद्गुरुगुरोः शतकं व्यधत्त ॥१०॥ ॥ इति श्रीवृद्धिचन्द्र-शतकं समाप्तम् ॥
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy