SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ कुपथयायिजनोद्धृतिहेतवे, मुनिरसौ सुकुले जनिमाप्तवान् । इति च तस्य मुनेश्चरितामृतं, शृणुत भव्यजना गुणमन्दिरम् ॥७७॥ विदितमेव सतां विषयेष्विह, सकलकामखनिर्ननु भारतम् । जनपदो न च तादृश ऐहिको, मनसि योऽभिलषेन च भारतम् ॥७८॥ देशेषु तेषु विलसन्महनीयकीर्ति-र्यद्यस्ति कोऽपि जगतीतलमध्यवर्ती । पाञ्चाल एव विभवैः सुरराजधानी, कौबेरिकामपि पुरीमधरीकरोति ॥७९॥ मालिन्यदोषरहिताः सरसीरुहौघै-र्वाप्यश्च तत्र परिपूर्णजलो विभान्ति । नद्योऽपि वीचिमुखरा: सततप्रवाहाः, पीयूषवन्मधुरवारिवरा वहन्ति ॥८०॥ एवंविधे जनपदे जनताहिताय, जाताजनिर्जनिमतां विभवोदयाय । जैनागमप्रचुरबोधजुषां बुधानां, श्रीवृद्धिचन्द्रमुनिराजमहोदयानाम् ॥८१॥ लाहोरप्रान्तमध्ये विलसति सजलैका चिनावा नदी या, तीरे तस्या विभाति प्रमुदितमनुजा रामपुर्युत्तमैका । श्रीमद्भिर्योगिराजैरभिहतदुरितैस्तत्र लेभे सुजन्म, । शून्याङ्केभेन्दु(१८९०)वर्षे हरिदिवसयुते पौषमासेऽच्छपक्षे ॥८२।। यस्याऽस्ति तातो भुवि धर्मकीर्तिः, कृष्णाभिधाना जननी गुणाढ्या । तत्कुक्षिजातस्य शिशोः शिशुत्वे, वैराग्यवृत्तिः कथमत्र न स्यात् ? ॥८३॥ सुतस्य प्रेम्णा जनकेन भूरि, पाणिग्रहायैष मुदा न्ययोजि । पुण्यानुबन्धी भवसिन्धुवीचौ, कथं पतेदेष इति प्रभग्नः ? ॥८४॥ ज्ञाताऽस्य रूपस्य विहाय मोहं, हर्षेण दीक्षामुररीचकार । सेवां गुरूणां विनयेन कुर्वन्, बभ्राम भूमौ सह तैः सुखेन ॥८५।। बुद्धेविकाशाद् विनयप्रभावा-च्छीमद्गुरूणां मनसोऽभितोषात् । शब्दागमादींस्त्वरया प्रपठ्य, रेजे सुराचार्य इवाऽयमत्र ॥८६॥ अदेवयाजिनां पन्थाः, पाञ्चालेषु तदा महान् । प्रवर्धमानो वर्षासु, क्षुद्रगुल्मलता इव ॥८७|| आसीत् सत्साधुतापेन, शुष्कीभूतो हि सत्वरम् । हासः सत्यस्य कुत्राऽपि, न दृष्टो न च वा श्रुतः ॥८८॥
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy