________________
जो होइ गेण्हियव्वो तं पुव्वं आमिसेण गेहाहि ।
आमिसनिद्धो काही सव्वं कज्जं अकज्जं वा ॥
ताहे ढेढो भइ 'जयसेणं विणासेहि' । तओ तेण कालपक्खचउद्दसीए रतिं मसाणं गंतूणं उट्ठविओ मंतेहिं मडओ । भणियं च - 'खग्गं गहाय जाहि जयसेणं विणासेहि' । तओ सो गहियखग्गो वेयालो पत्तो भीसणसद्दं कुणंतो जयसेणा वि तद्दिवसं पोसहिया तं पासिऊण भीया पंचनमोक्कारं परावत्तेइ । तप्पहावेणाऽपहावेंतो य तीसे वेयालो गंतुं पडिओ ढेढमूले । तेणाऽवि 'न मारिय' त्ति नाउं पुणरवि मंतबलेणुट्ठविऊण पेसिओ जाव तहेवाऽऽगओ । एवं तइयवेलाए वि । तओ भणिओ ढेड्डेण I 'जं किंचि पुरओ पेच्छसि तं चिय मारेज्जसु' । गओ य जाव वेयालो ताव तव्वेलाए नीसरिया सुंदरी सरीरचिंताए । तओ तं चिय मारेइ । दट्टु चेमं जयसेणा 'हा कहमजसो ममाऽऽगओ ? ता भयवइ ! सासणदेवए ! ममोवसग्गमिममवणेहि त्ति चितिय ठिया काउस्सग्गेण ।
-
-
पहाए य किंचि तत्तिगवेसणत्थमागयाए दिट्ठा विणट्ठा मायाए सुंदरी । तओ सा विलवंती गया राउलं । पुच्छिया य ‘किं ?' ति रण्णा भणइ - 'सवक्किवेहएणोसहसेट्ठिभज्जाए जयसेणाए माराविया मम पुत्ती सुंदरी' । सोउं चेमं रन्ना तत्थेवाऽऽणाविया जयसेणा । भणिया य - 'ववसियमइरुद्दं कम्मं' । सा वि नमोक्कारपरा तुन्हिक्का चिट्ठइ । तओ राया देवयाभिओगओ पलोइत्तु तीसे नयण - वयणविसरे 'नेयारिसी इमस्स कम्मस्स कारिणि'त्ति चिंतेंतो भणइ - 'तुहाऽभयं । साहेसु सब्भावं' । तहा वि मोणत्थाए जयसेणाए देवयाभिओगओ च्चिय भणियं रण्णा 'भो ! गवेसह तं खुद्दविज्जासिद्धियं ढेड्डूं' । गवेसिंतेहि य पुरिसेहि दिट्ठो सो मसाणे च्चिय थंभिओ देवयाए । आणीओ य पुच्छिओ तत्तो रन्ना - 'कहेहि सब्भावं' । ताहे तुको चिट्ठ ढेडो । तओ ताव पिट्टाविओ कसेहिं जाव साहिओ सब्भावो । तओ सव्वस्सहरणं काऊणाऽऽणत्ता निव्विसयं सुंदरिमाया। ढेड्डो पुणाऽऽणत्तो वज्झो। परं जयसेणाए पसायं मग्गिऊण दवावियं तस्साऽभयं । जयसेणा वि रन्ना 'भगिणी तुमं ममऽज्जप्पभिरं । ता सुहंसुहेण चिट्ठसु' त्ति वोत्तुं पूजित्ता य विसज्जिया गया सगिहं | दट्टु चेमं मए पडिवण्णो जिणधम्मो । तेण गाएमि । ता तुमं पि सम्मं नच्चसु' । अमया भणइ – ‘चप्फलिया तुमं जा ममेवं वुब्भाविउमिच्छसि अण्णहा भणउ बीहिणी जर किंचि दिट्ठे' । सा भ 'भगिणि ! मए विदिट्टं नमोक्कारफलं जेण नित्थरिया जयसेण व्व सोम त्ति । जयसेण त्ति गयं । सोमाका भाइ
—
-
-
कविट्ठपुरे बंभणस्सेगस्स दुहिया सोमा नाम । तीसे य सही वाणियस्सेगस्स धीया जिणदासी नाम । सा य साहुसगासे घेत्तूण वयाणि साविया जाया । तओ सोमं भणइ - 'तुमं पि साविया होहि' । जाया य सुस्साविया सोमा मट्टियाए पच्चक्खाणं करेइ । विवाहिया य सा गामे । समयंमि य गब्भवईए जाओ सोमाए दोहलो - जह मट्टियं खामि' । तं चाऽकुणंती सा दुब्बलीहूया । पुच्छिया य सासूए 'पुत्ति ! किं भो ! दुब्बलिया ?' सा भणइ - 'मट्टियाए दोहलो' । सासू भइ 'कीस न खासि
११२
-