________________
सोमा भणइ - ‘पच्चक्खायं' । सासू भणइ - किं कीरइ पच्चक्खाणेणं ? जओ न तारिसो दोसो पच्चक्खाणभंगे जारिसो दोहलयभंगे । सा भणइ-‘पाणच्चाए वि न मट्टियं खामि' ।
एवं च गाहलग्गाणं वि सासू-ससुराईणं जाहे न मन्नइ ताहे ससुरो सोमं घेत्तुं गओ पेइयं । कविठ्ठपुरस्स य हेट्ठा तया नई अताघा वहइ । तीए य धरिया जाव अच्छंति ताव 'सोम'त्ति भणइ भणंती अवरकूले कह वि नगराओ आगया जिणदासी । परोप्परदरिसणेण तासिं जाओ चुल्लालावो । तओ सोमा पियवयंसियाए विओयमसहमाणी ससुरं भणइ 'उत्तरामो नई' । सो भणइ - 'कहं हिंडिज्जिहामो ?' सा वि - 'जं होइ तं होउ, तहा वि गंतव्वं'ति वोत्तुं परावत्तिती नमोक्कारं पविट्ठा जंमि ठाणे तट्ठाणाओ च्चिय वंकवलणेणं गया मग्गंतरं नई । मिलियाओ य सोमाजिणदासीओ । पविट्ठाओ नयरं । सोमानिमित्तनईवंकट्ठाणे य पइट्ठियं लोएण सोमावंकं नाम तित्थं जमज्ज वि सेविज्जइ धम्मत्थीहिं । तं चाऽइसयं दटुं बहुलोगेण सहाऽहं पडिवन्ना जिणधम्मं । तेण गाएमि । ता तुमंपि सम्म नच्चसु' ।
अमया भणइ - 'तुमं पि चप्फलिया । भणेउ वा तरुणी जइ किंचि दिटुं' । सा भणइ - 'भगिणि ! मए वि दिटुं नमोक्कारफलं जेणुद्धरिओ सोम व्व अज्जुणगो त्ति । सोम त्ति गयं । अज्जुगणकहा भण्णइ -
वसंतउरे नयरे जियसत्तू राया धारिणी से महादेवी । तीसे पुत्तो धारो नाम अईववल्लहो रण्णो । नगरस्स हेट्ठा नई गुग्गुलंतसद्दाला पाउसपढमे सूरे उम्मिसहस्ससंकिण्णा । तं दट्ठण वहति रन्ना संजायकोउहल्लेणं 'संतेउरो करिस्सं जलकीलमिहं'ति चित्ते ठियं । तं च सया वि कुणंतो नईपूरोपरि दवावियं जालं लोहमयं नईतडिदुगनिक्खयखीलेहिं दढबद्धं चडिओ जहातह च्चिय कीलंतो लेइ दट्ठमाणीयं नईपुरेण रुइरं राया बिज्जउरयदुगं । सो देइ सुयस्सेगं । तो पुण देइ तस्स बीयं पि मग्गंतस्स । मग्गंतो तह वि जा, ता रण्णा भणिया नियपुरिसा - 'अरे ! एयाए नईए तडं तडेण गंतुमेएसिमुप्पत्तिठाणं जाणह । तेहिं पि गवसंतेहिं दूरे दिट्ठो नईतीरत्थो पागारपरिक्खित्तो माहुलिंगारामो । तंमि य तेसिं पुरिसाणमद्धेल्लया पविट्ठा । सेसा बहिं ट्ठिया । जे य पविट्ठा ते बाहिं पक्खित्तमेत्तमाहुलिंगा चेवाऽऽरामवासिणा विणासिया किलिकिलंतजक्खेणं । बहिट्ठिया ताण घेत्तूणाऽऽगया जहावत्तं साहिति रन्नो । तेणाऽवि बुद्धिविसेसओ मेलियसयलनयरलोएणं घरं घरा परिएसो काउं लिहाविया सव्वेसु पुरिसा पत्तए । जस्स य पत्तगमुटुंइ सो पविसिऊणाऽऽरामे माहुलिंगं खिवइ । बहिट्ठिओ उण आणेइ ।।
एवं वच्चंते काले तत्थाऽऽगओ देसंतराओ एगो चित्तयरसावगो । सो य तत्थेव निवसंतस्स अल्लीणो थेरीपुत्तयचित्तयरस्स । तं भणइ - 'पसायं काउं साइसयं चित्तयम्मं सिक्खवेहि' । थेरीपुत्तेण भणियं - 'करिस्सं सोहणे दिणे सिक्खारंभं । संपयं जहब्भसियं चेवाऽऽलिहंतो चिट्ठसु' । सा य थेरी निच्चं पभाए रोयंती पुच्छिया अज्जुणगेण - 'अम्मो ! कीस रोवसि ?' साहियपरमत्था य थेरी भणइ - ‘ममेक्को चेव
११३