________________
च्चिय सूलियाभिन्नहियओ मओ रुप्पखुरो । सेट्ठी पुण 'चोरचिंतगो'त्ति गहिओ निउत्तपुरिसेहिं निवेइओ रायस्स । तेण वि पुट्ठो सेट्ठी, परं गहियाभिग्गहो न किंचि जंपइ त्ति कुविएण भणिय'मिमं पि नेउं सूलीए पोयह' ।
इओ य रुप्पखुरदेवो पढमुप्पन्नो च्चिय चितेइ - 'किं मए पुव्वं कयं जेण देवो जाओ ?' । दटुं चोहिणा जहावट्ठियं 'कहं मे गुरू वज्झठाणंमि निज्जइ ?'त्ति कुविओ बाराणि बंदित्ता नगरोवरि विउव्वइ थरथरितिं महासिलं । तं च दटुं सपुरजणो भीओ राया पहाइऊणोल्लसाडओ उल्लवडओ धूवडयहत्थो भणइ - 'जक्खा ! अवरद्धं किंचि देवदाणवाइणो सो खामेउ इममम्हमवराह' । तओ देवो गयणत्थो भणइ - 'कीस विणासिज्जइ निरवराहो सेट्ठी ? ता जइ तं पूइत्ता पुरे पवेसेह तो परमुवसमामि' । सोउं चेमं तुरियमाणाविओ रन्ना अरहदाससेट्ठी । करावियण्हाण-विलेवण-मल्लालंकारो य चडाविओ हत्थिखंधे धरिओवरिछत्तो य सव्वत्थ जयजयाविज्जतो गायणेहिं सतूरनिनायं पयाहिणावइत्ता पुरे पवेसिउं ससिणेहं खमाविओ सपरिवारेण रम्ना जणवएण य । तओ देवेणाऽवणीया सिला । दिनाणि य 'महोवयारि'त्ति सेट्ठिणो तेण तिण्णि रयणाणि । तहा 'छंदाणुवत्तओ'त्ति रण्णो वि तिण्णि, 'पुत्तो'त्ति मोहओ लोहखुरस्स वि तिण्णि दाउं रयणाणि रुप्पखुरदेवो गओ सट्ठाणं ति । ताणि य सेट्ठिणा तिण्णि रयणाणि देवकोट्ठए बद्धाणि संपयं पि समुज्जोएंताणि चिट्ठति । लोहखुरस्स वि जूयारत्तणेण न जाणामि कत्थ चिटुंति ? दटुं चेममहं बालभावे संजायपच्चओ दढो जाओ जिणधम्मे । तेणेवं मद्दलं वाएमि । ता तुमं पि सम्म नच्चसु' । ___ तओ मिच्छदिट्ठित्तणेणाऽमया भणइ - 'सव्वमेयमलीयं लविज्जइ तुब्भेहिं' । सोउं चेमं लोहखुरो चिंतेइ - पेच्छ जं मे पिउणो वित्तं मए य दिटुं, तं जहा अवलवेइ ता एत्थ नत्थीमाए ममाओ छोट्टिक्कओ' । सेणिओ वि चिंतेइ - 'जं मे पिउरज्जे वित्तं मए वि दिटुं तमवलवंतीए जो अलीयवाइनिग्गहो सो मए कल्लं इमाए कायव्वो' ।
तओ अमयाए पुच्छिया पउमावई - "किं तए वि दिटुं किंचि जेण गाएसि ?' पउमावई भणइ - 'भगिणि ! दिटुं नमोक्कारफलं मए जेण रुप्पखुरो व्व नित्थरिया जयसेण त्ति । रुप्पखुरो त्ति गयं जयसेणकहा भण्णइ -
अत्थि अवंतीजणवए उज्जेणीनयरीए जियसत्तू नाम राया । धारिणी से महादेवी । तहा तत्थेवोसहदत्तो नाम सेट्ठी । तस्स य जयसेणा नाम साविया । सा य अपुत्त त्ति चिताउरो सेट्ठी । तं च लक्खिय जयसेणाए सयमेव वरित्तु परिणाविओ सेट्ठी सुंदर नाम सवक्किं । तीसे य कालेणं जाओ पुत्तो । तओ तुट्ठो सेट्ठी । सुंदरीमाया य नियधूयाए निस्सावक्कयमिच्छंती विज्जासिद्धं ढेड्डमुवयारेणोलग्गइ । भणियं च -
१११