________________
ट्टं कुइ । तस्स चेइयभवणस्स जगईए चेव देवपूजानिमित्तं कराविया चिट्ठइ जाइवाडिया जाए पविट्ठा न जाणिज्जंति चोरा वि जहा रुप्पखुरय- लोहखुरय त्ति रुप्पखुरय- लोहखुरयकहा भण्ण
रायगिहे नयरे सेणियनामाऽऽसि राया । तहा रुप्पखुरओ नाम चोरो । सो य विहत्थिमेत्तेण वि खत्तविवरेणं पविसइ पावेइ य महंतं दव्वसंचयं । न य सो महाजत्तेण वि हेरिज्जतों पाविज्जइ । तस्स य बहुविहवित्ताण चोरियाकुसलो लोहखुरओ नाम पुत्तो । सो य बालभावो चेव सिक्खविओ कउलप्पारण पिउणा, जहा - 'पुत्त ! न तए सेवडएहिं सह संसग्गा कायव्वा, न तव्वयणं सोयव्वं । सुए वि य अरडणा करेहिं पिहाणीया कन्ना । कायव्वं च सव्वहा तए ममेगमेयं वयणं'ति मन्त्रमाणो पेच्छइ जत्थ साहुणो तओ दूरं वच्चइ | मुसइ य तो अट्टंगुलेणाऽवि खत्तविवरेण समिद्धट्ठाणं । समिद्धं च तं जिणदासचेइयभवणं ति सणाए लोहखुरो सुन्नं नगरं वियाणिऊण जहा कोइ न याणइ तहा पओससमए पविट्ठो तच्चेइयजाइवाडियाए निल्लुक्कित्ता य ठिओ त्ति ।
ओ सेणिओ राया 'किं सो जिणदासो देवपूयं करेइ ? किं वा ईसालुयत्तणेणं सभज्जाओ मेल्लिउं नसक्केइ ? ता निच्छयं जाणामि'त्ति चिंतित्ता सहाऽभयकुमारेणाऽऽगओ चेइयभवणे विट्ठिउं च तज्जाइगुम्मेगदेसे जाव सच्चवेइ जिणदासाईणं पेच्छणयं ताव अमया नच्चंती पभणइ - 'भो ! किमत्थं तुब्भे गायह वाएह नच्चह ?' जिणदासो भणइ 'धम्मत्थं' । 'सो वि किमत्थं ?' ति तीए भणिए जिणदासो कहेइ 'परलोगसाहणत्थं' भणियं च -
एक्को वि नमोक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा' ॥
-
अमया भणइ - 'को परलोगं पेच्छिऊणाऽऽगओ ? न य केणइ दिट्ठमिहलोगे जिणधम्मनमोक्कारफलं ।' तम्मा नित्यं किलिस्सह' । जिणदासो भणइ - 'कुलक्कमागओ मे ताव जिणधम्मो । दिट्ठे च मए नमुक्कारफलं, जेण देवीहूओ रुप्पखुरो' । अमया भणइ - 'कहं ?' जिणदासो भणइ 'इहेव जंबुद्दी रायगिहे पसेणइरज्जेऽन्नया होंतो रुप्पखुरयचोरो । तया अरहदासो नामाऽऽसि सेट्ठी । भद्दा से भारिया । तेसिं पुत्तो अहयं जिणदासो नाम । परमसावगो य सो मे वि पिया बालावत्थं मं घेत्तुं चेइयसाहुवंदणत्थं जाइ मणोरमुज्जाणे । रायगिह-मणोरमुज्जाणाणं च विचाले धुधुलं नाम मसाणमत्थि ।
इओ य सो रुप्पखुरयचोरो रायभवणाओ दव्वसंचयं चोरित्तु वच्चमाणो कहं वि पत्तो तलारेहिं निवेदिओ पसेणइरायस्स । तेणाऽवि दुट्ठनिग्गहो रायधम्मो त्ति काऊणाऽऽणत्तो वज्झो निउत्तनरेहिं य वज्झपडहो । तओ तंमि मसाणे घल्लिओ सूलीहिं रुप्पखुरो । तव्वेलाए गच्छंतं चाऽरहदासं दट्टु पाणियं मग्गइ, इमो वि लोगविरुद्धं ति काउं न देइ । तओ रुप्पखुरो 'तुब्भ वए संगहिस्सं 'ति भणंतो पुणो मग्गइ । सोउं चेमं सेट्ठिणा 'धम्मत्थि 'त्ति दाउं भत्तपच्चक्खाणं सिक्खविउं सो नमोक्कारं भणियं - 'घोसंतो चिट्ठ तावेमं जावाऽऽणेमि पाणियं' । पडिवन्नं च । जलं गहाय जावाऽऽगच्छइ सेट्ठी ताव नमोक्कारं घोसितो
११०