________________
प्राकृतविभाग:
कथा
नमुक्कारमंतष्पहावे सिरिजिणदाससेडिकहा (सिरिभद्देसरसूरिविरइय - कहावलीगंथे ) आ.भद्रेश्वरसूरिः
अत्थि मगहाविसए रायगिहे नयरे सेणिओ राया । तेण य कयाइ सव्वसुत्थत्तणओ संपत्ते सरयसमए उग्घोसावियं जहा- 'भो ! सव्वेण वि नयरजणेण गंतूणुज्जाणं सविभवाणुरूवो कायव्वो .कोमुइमहूसवो' । परिवसइ य तत्थ सुप्पसिद्धो भावियप्पओ सावओ जिणदासो नाम इब्भो । तस्स य भज्जाओ अट्ठ । तं जहा पउमावई १, वीहिणी २, तरुणी ३, चमरी ४, पंडिया ५, छन्निया ६, सरणी ७, अमया ८ य । सो य जिणदासो कोमुईमहूसवुग्घोसणं सोऊण 'कहं पुण चाउम्मासियाइतिहीसु सव्वपव्वेसु चेइयपूयमहं काहं ?' ति चितित्ता ढोयणयं गहायाऽऽगओ रायंतियं । समप्पियं च दरिसणिज्जं । पणओ पुच्छइ राया- 'भणह कज्जं' । जिणदासो भणइ 'अहं चाउम्मासियं चेइयपूयं काउमिच्छामि । भणियं चाऽऽगमे -
-
संवच्छर-चाउम्मासिय-अट्ठाहियासु य तिहीसु ।
सव्वायरेण लग्गइ, जिणवरपूया - तवगुणेसु ॥ ( उपदेशमाला)
ता पसायं काउं तं ममाऽणुजाणेउ' । रन्ना भणियं 'जिणदास ! कुणसु जहासमीहियं धम्मकिच्चं, पितमणुमयामि' । तओ जिणदासो 'महापसायं 'ति वोत्तुं गओ सगिहं । तत्तो य सकलत्तो चेइयभवणे भत्ती कुणइ जिणिदाणं ण्हवणाइपूयं । कहियं च -
ण्हाणं-विलेवणं-मल्लं - गंधं चाऽलंकियं बलिं । दीवजुयं जिणे कुज्जा, निच्चं पूयट्ठगं गिही ॥ हा सगुणं पुणं, सहस्सं च विलेवणे । सयसाहस्सियं मल्ले, अणंतं गीय-वाइये ॥
कपूयाविहाणा य देवे वंदित्ता सव्वे वि कुणंति धम्मजागरियं । तत्थ वि जिणदासो सयं वाएइ मद्दलं । तब्भज्जाणं च चत्तारि जणीओ गायंति देवाहिदेवथुइओ, तिण्णि य वाइंति वंसं, एगा पुण लहुगा
१०९