________________
(४) बुद्धिप्पहावोवरिं हालियस्स कहा नीए वि सुहकम्मेहिं, धीमंतो जायए कुले ।
हालिएणाऽवि बुद्धीए, रंजिओ भूमिपालगो ॥ को वि नरिंदो चित्तविणोयत्थं नयराओ बाहिरं विविहवणराइं पासंतो बहुदूरं जाव गओ । तत्थ एगंमि खेत्ते किसिकम्मं कुणंतं हालियं पेक्खेइ, तं दद्रुण पुच्छेइ – 'पइदिणं कियंतदव्वं अज्जेसि ?' सो कहेइ - 'एग रूवगं लहेमि' । तया नरिंदो कहेइ - 'तेण दव्वेण कहं निव्वहेसि' । तेण वुत्तं - 'तस्स रूवगस्स चउरो भागे करेमि, तत्तो एगं भागं अहं भक्खेमि, बीअं भागं उद्धारगे देमि, तइअं अंसं रिणमोक्खत्थं वावरेमि, चउत्थं भागं कूवंमि पक्खिवामि' । एवं सोच्चा तब्भावत्थं अजाणमाणो पुणो वि नरिंदो 'किं एयस्स रहस्सं'.ति पुच्छेइ । सो हालिओ वएइ – 'पढमेण भागेण अहं अप्पाणं नियभज्जं च पोसेमि । बीयभागेण पुत्ताणं भरणं कुणेमि, जओ ते वि पुत्ता वुड्डत्तणमि अम्हे पालिस्संति, तओ वुत्तं उद्धारगे देमि त्ति । तइअभागं माय-पियराणमटुं वएमि, जओ हं बालत्तणे तेहिं पालिओ, तओ उत्तं रिणमोक्खत्थं वावरेमि। चउत्थं भागं परलोगसुहाय दाणे देमि, तेणुत्तं - कूवंसि खिवेमि त्ति, जओ तं दव्वं परलोगंमि सुहाय होस्सइ' । एवं तस्स अणुभवजुअं इहलोगअच्चंतहियकारिणि परलोगसुहावहं वायं सुणिऊण नरिंदो अईव तूसीअ । पुणो वि सो वएइ - 'हे करिसग ! तुम्हारिसेहिं मइमतंपुरिसेहि चिय मम रज्जं विराएइ, अओ तुमं कहेमि, जाव सयहत्तं मम मुहं दिटुं न सिया, ताव तुमए एसा वट्टा कासइ न कहियव्व'त्ति कहिऊण नरिंदो नियावासे गओ।
- एगया सहाए वरसीहासणसंठिओ नरवरिंदो नियपहाणपुरिसाणमग्गओ हालिअस्स गूढवक्कस्स रहस्सं पुच्छेइ – 'जं एगं भागं भुंजइ, बीअं उद्धारके देइ, तइअं रिणमोक्खाय अप्पेइ, चउत्थं कूवंमि निक्खिवेइ' तस्स को भावत्थो ? एवं सुणित्ता सव्वे पहाणा पच्चुत्तरं दाउं असमत्था परुप्परं पेक्खेइरे । तया नरिंदेण कहियं - ‘पण्णरसदिवसाणमभितरम्मि तुम्हेहिं एयस्स उत्तरं दायव्वं, अण्णह तुम्हे सव्वे दंडिस्'ति कहित्ता सहा विसज्जिआ । ताणं पहाणाणं मज्झे एगो वियक्खणो पहाणो जणपरंपराओ नरिंद-किसीवलाणं मिलणपसंग नच्चा तस्स करिसगस्स घरंमि गओ । तं किसीवलं तस्स वयणस्स रहस्सं पुच्छइ । बुद्धिमंतो हालिओ तं कहेइ - 'हे पहाणवर ! सयहुत्तं नरिंदस्स मुहं जाव न पासेज्जा, ताव इमस्स वयणस्स रहस्सं कस्स वि मए कहियव्वं, एवं नरिंद-वयण-पास-पडिबद्धो म्हि, तओ हं कहिउं कह पारेमि ?' पहाणो वि तस्स वयणजुत्त इंगियागारेण नच्चा हालिअस्स पुरओ नरिंद-पडिगिइअंकियसुवण्णमुद्दासयं ठवेइ । तया नरिंदागिइवंतमुद्दासयं दट्ठण तेण हालिएण तस्स वयणस्स रहस्सं जाणाविरं । पक्खदिवसंते सहामझंमि पुणरवि नरिंदेण सो च्चिय पण्हो पुच्छिओ, तया सेसपहाणेसु मउणेण ठिएसु नरिंदस्स पुरओ तेण मंतिणा पच्चुत्तरं दिण्णं । तं सोच्चा नरवरिंदो कहेइ - 'तुमए अवस्सं हालिआओ एयं जाणियं सिया' । नरिंदो हालिअं बोल्लावित्ता सक्कोहं पुच्छइ – 'कहं वयणभंगो
७५