________________
कओ ?' तेण वृत्तं 'मए वयणभंगो न कओ, जओ पुव्वं मए सयहुत्तं सिरिमंताणं मुहं पासित्ता तस्स वयणस्स रहस्सं कहियं' । नरिंदो कहेइ 'कया कत्थ वा मम मुहं दिट्ठे ? । तया तेण नरिंदमुहंकियसुवण्णमुद्दासयं दंसिऊण कहियं - 'एआसु सुवण्णमुद्दासुं तुम्हाणं मुहं दिट्ठे 'ति । तओ तस्स पच्चुत्तरदाणकुसलाए पण्णाए तुट्ठो नरिंदो तं मुद्दासयं तस्स च्चिय देइ । एवं एसो हालिओ बुद्धिप्पहावेण रायमाणणिज्जो जाओ ॥
एसो
-
-
हालयस्स कह एयं परत्थे - ह य सोक्खयं । सुणित्ता 'भविया ! तुम्हे, पयत्तेह जहासुहं' ॥ बुद्धिपहावोवरिं हालियस्स कहा समत्ता ॥
~~~X~~~
७६
-
गुज्जरका ॥