________________
तग्गीयसवणेण आकड्डियचित्तो खणं वामूढो संजाओ, तस्स य गत्ताई सिढिलीभूया, चित्तं पि संखुद्धं जायं । मणसा चिंतेइ - 'का एसा गाएइ'त्ति निरूवणत्थं वायायणे ठाऊण बाहिरं पासेइ, तया उग्घाडियमत्थयं नियंबजावलंबमाणदीहकेसिं गयगामिणि मंदं मंदं संचरमाणिं अच्छरगणाणं पि रूवेण पराभवंति दिव्वसरेण गायंतिं रमणिज्जरूवं रमणिं पासेइ, पासित्ता जराजज्जरिअदेहो वि जायतिव्वकामाहिलासो मूढमणो सो उज्जाणमज्झे गच्छइ, तत्थ गंतूण तीए रूवसोहं दट्ठण मयणानलदद्धो सो सुंदरीखंधे हत्थं ठवेइ, सा वि तं पासित्ता चित्तखोहेण हिटुंमि पासेइ ।।
___तया सो कहेइ - 'अहं तुमं कामेमि, मए सह कामभोगाइं भुंजसु' । सा वि रमणी ईसि विहसिअ लज्जं धरंती वएइ - 'जइ मम पइण्णं पूरेज्ज, तया अहं अहोनिसं तुमं सेविस्सामि' । तीए रूवविमोहिओ सो पुच्छइ - 'का तुम्ह पइण्णा?' । सा कहेइ - 'जइ तुम्हे तुरंगीभूअ चिट्ठह, घोडगीभूयतुम्हाणमुवरि उवविसित्ताणं हत्थे कसं धरित्ता वाहेमि, तया जावज्जीवं तुम्ह आणाए वट्टिस्सं' । एवं सोच्चा तिव्वरागपासबद्धो सो तुरंगीभूओ। जया सा तुरंगीभूअं तं आरोहित्ता वाहेइ, तया तीए सण्णापेरिओ सो सिकंदरो तत्थाऽऽगंतूण तयवत्थं गुरुं पासेइ । सा वि सुंदरी सिकंदरं दट्ठणं कहेइ - 'दिटुं मज्झ माहप्पं, मम पुरओ सत्तिमंता वि पुरिसा तिणायंति' । विम्हरियगुरुसिणेहो सो सिकंदरो वि पुव्वुत्तं गुरुवायं - 'जं इत्थीओ नरगदुवारसमाओ' इच्चाई सुणावित्ता 'तुम्हाणमुवएसो कत्थ गओ ?' त्ति उवहसेइ । तया गुरू नायपरमट्ठो सिकंदरं कहेइ - 'हे वच्छ ! तुं मोहाओ खलियं मं दट्ठणं तूसेसि, परंतु तुमंमि मए दिण्णं नाणं तुमए वियारियं सिया, हिययंमि य सुट्टत्तणेण धरियं होज्जा, तया एवं न उवहसेज्जा। किं च, वियारेसु तुं, जइ एसा रमणी मारिसं वुटुं धीरं गंभीरं सया नाणज्झाणासत्तं पि एरिसअवत्थं काउं समत्था, तया जुव्वणुम्मत्तस्स तुम्ह किं किं न करेज्जा ? रूवमत्ता एसा सुंदरी किंकरीभूए अम्हे 'मए मइसामत्थेण केरिसं कयं'ति उवहसेइ । एयाए सुंदरीए अग्गओ अम्हे दुण्णि वि मुरुक्ख'त्ति कहिता सो गुरू नियावासे गंतूण पुव्वं पिव झाणमग्गो जाओ । तया सो सिकंदरो सा विय सुंदरी वियारिंति - ‘एसो किल धीरो गंभीरो तत्तण्णू महापुरिसो अत्थि, एयाणं पुरओ अम्हे अबुहा बालग च्चिय' ॥ उवएसो -
गुरुणो लद्धमाहप्प-सिकंदरनियंसणं ।। सोच्चा 'भे परदाराओ, दूरओ परिवज्जह' ॥ रमणीए पराभूयसिकंदरस्स कहा समत्ता ॥
गुज्जरनट्टपबंधाओ
७५