________________
सहासमक्खं तं अवहेलेइ - 'जं विजइक्करसियाणं पुरिसाणं इत्थीरूवावलोगणं पि भयंकरं, जाओ दंसणमेत्ताओ वीरियं हणेइरे, हालाहलमिव कज्जं कुणंति । वीरपुरिसाणं नरिंदाणं च नरगदुवारसमा ता सत्थेसु गणिआ, तासि सुंदेरं पि विसमविसाओ वि महाभयजणगं' एवं अवहेलित्ता नियावासे गओ ।
सो महानरिंदो बालत्तणाओ गुरुस्स उवगारं सुमरंतो सहासमक्खं एवं निंदिओ गरहिओ वि मउणेण अहोदिढि काऊण सव्वं सहेइ । किंतु मणमि अच्चंतदूमिओ विविहविगप्पे कुणंतो कियंतकालं तत्थेव ठाऊण सहं विसज्जित्ता नियपासाए आगओ । तत्थ वि खणं दिट्ठसुंदरीए सुंदरयं, खणं अप्पणो निब्बलयं, खणं गुरुणो दढिमं वियारंतो एवं निण्णयं करेइ - 'कया वि तीए रमणीए मुहं न पासेमि'त्ति नियचित्तं थिरीकरेइ । तह वि अणाइकालमोहब्भासेण इंदियाणं च पबलत्तणेण निब्बलस्स तस्स चित्ते सच्चिय रमणी आगच्छइ । तया सो तं चिय रमणीरूवं झायंतो विम्हरियनियकज्जो सहसा नियमासरयणं आरोहित्ता तीए सुंदरीए घरंमि समुवागओ । सा वि सिकंदरं पासित्ता अच्चंतहरिसियचित्ता तं सक्कारेइ सम्माणेइ अ । तया सो संभरियगुरुवयंणो ‘हा ! अहं किं करेमि ? नियरज्जाओ जगज्जयणपिवासाए निग्गओ हं एईए रमणीए पराइओ, मज्झ सव्वं नटुं, लोगा वि किं मं वइस्संति ? अलाहि एयाए' - एवं वियारित्ता पच्चागंतुं पवट्टइ । तया सा सुंदरी इंगियागारेण तस्स मणोभावं जाणित्ता कहेइ - ‘कि पच्छा गच्छेह ? अत्थ आगमणे तुमं को निवारेइ ? सच्चं मम कहेह, हं तु नियरूव-मइ-कला-संपयाए महरिसीणं पि चित्तं खोहेउं समत्था । मम अग्गओ सो वरागो को ? खणेण तस्स गव्वं विणासेमि । अहं वीसमोहिणी इराणनरिंदपुत्ती अम्हि, मज्झ चरणेसु महापुरिसा वि निवडंति, तया तो तुम्हाणं निवारगो को ?' । सिकंदरस्स गुरूर्ण उवरिं अवियला सद्धा, आयरो सम्माणो य अपुव्वो, तह वि तीए रूवासत्तो सो गुरुकयनियतिरक्कारवुत्तंतं सव्वं कहेइ । तस्स मुहाओ गुरुकयनारीविसयावमाणं सोच्चा कोहेण अईव पयंडा रोद्दसरूवा संजाया । सा तं पइ वएइ - 'हे कुमार ! तुम्ह गुरुणा समत्तथीणं सुंदेरस्स सत्तीए साहसस्स य अवमाणं कयं, तेण अज्जाऽहं पइण्णं करोमि "जं कल्ले तुम्हाण गुरुं अहं रूवेण सत्तीए साहसेण य मम पायपडणसीलं न काहं, तया अलं मे जीविएणं । मम नयणबाणपुरओ तस्स वयस्स नाणस्स अणुभवस्स य का गणणा !' ।
सिकंदरो वएइ – 'सो मम गुरू सव्वपोग्गलियसुहाओ परं वट्टइ, सएव अज्झप्पचिंतणपरो धम्मसत्थलिहणतल्लिच्छो कालं गमेइ । तं कावि रूववई सुंदरी चालिउं असमत्था' । तया सा रमणी वएइ – 'सो वि किं मणूसो न? तस्स हिययं पि किं न ? हियए किं विसयउम्मीओ वि न जायंति? कया वि तस्स मयप्पायं हिययं होज्जा तह वि अहं तस्स हिययं सरेण रूवेण नयणकडक्खेहिं सजीवियं सोम्मायं अवस्सं करिस्सं'ति कहित्ता नियकज्जकरणपरा जाया। सिकंदरो वि तीए साहसकम्मं दटुं इच्छंतो नियटाणे समागओ। बीयदिणंमि पच्चसकाले तस्स गुरू धम्मसत्थत्थचिंतणिक्कपरो वटइ, तया सा संदरी अच्चब्भुयवेसधारिणी तस्स उज्जाणे समागंतूण महुरसरेण गाएइ, तीए गाणसवणे पसुपक्खिणो वि खणमेत्तं मूढा जाया । तस्स गुरू वि सत्थत्थाई चिंतमाणो तीए महुरज्झुणीए अक्खित्तो समाणो
७३