________________
सालिधण्णं चिय अवहरिय' । तओ नरिंदो चिंतेइ – 'मुरुक्खो मक्कडो अत्थि, अणेण अप्पणो रक्खा किल अप्पवहाइ होइ । जइ चोरिक्कत्थं एए पंडिआ मम मंदिरे न आगच्छंता, तया हं एएण कविणा अवस्सं हओ होतो। अओ एए विउसा सक्कारारिहा चेव' । तओ विउसे कहेइ - 'तुम्हाणं जं इटुं, तं मग्गेह' । एवं कधित्ता बहुधणं ताणं दाविऊण विसज्जेइ । पच्छा नरिंदेण मक्कडाओ अप्परक्खणं चत्तं ति । एवं विउसा चोरिक्कं कुणंता वि परबाहं चयंति ॥
उवएसो -
सोच्चा विउससिट्ठाणं, चरियं जणबोहगं । सया हिए पयट्टेज्जा, संतोसं माणसे धरे ॥ चोरिक्कविसए दुण्हं विउसाणं कहा समत्ता ॥
- भोयनरिंदकहाए ॥
(३) रमणीए पराभूअस्स सिकंदरस्स कहा
दुग्गइद्दारभूयाए, रमणीए जिओ न को ?।
जगज्जयणसीलो वि, राया सिकंदरो जहा ॥ दुसहस्सवासाओ पुव्वं गीसविसए साहसिओ महासूरो सिकंदरो नाम महाराया आसि । बालत्तणओ आरब्भ तस्स अज्झावगो रायनीइवियक्खणो सम्मग्गदंसगो 'अरिस्टोटलो' नाम असाहारणो विउसवरो गुरू अहेसि । सो सिकंदरो सया गुरुसेवापरो आणाए वट्टमाणो जोव्वणे वि चत्तकामभोगाहिलासो परंगणासु दिढि पि अकुणंतो, केवलं जस-कित्ति-विजयकंखिरो गुरुणो पहावेण अणेगदेसविजयं कासी। वीसपसिद्धो सो एगया सव्वदिसाविजयं काउं इच्छंतो पबलसेणापरिवरिओ ,गुरुणा सह नियनयराओ निग्गओ । मग्गे खुहा-पिवासा-परिस्समं अगणंतो पबलूसाहजुओ दूसहेज्जनरिंदवगं जयंतो कमेण इराणदेसे समागओ । तत्थ काओ वि महानयराओ बाहिरं सिबिरं ठविअ सयं उज्जाणमझे भव्वपासाए ठिओ । एगया आसारूढो सो गिरिसिहरमालालंकिय-विविहपएससोहं निरिक्खंतो अग्गओ गच्छमाणो नियरूवनिज्जिअ-देवंगणं महरिसीणं पि चित्तक्खोहकारिणि एगं सुंदर पासेइ । सा अच्चब्भुयरूवा सुंदरी तं ससिणेहनयणकडक्खेहिं ताडित्ता कामविसयविसमुच्छियं करेइ । सो वि कामग्गहगसिओ तं चिय पासेमाणो सबलो वि विमूढमणो अग्गओ गंतुं असमत्थो तत्थ च्चिय निच्चलो ठिओ । सा बाला वि मोहित्ता नियट्ठाणे गया । समीववट्टिणा गुरुणा सव्वा एव तस्स चेट्ठा निरिक्खिआ । सो वि नरिंदो गुरुं दट्ठण जायक्खोहो पुणरवि सावहाणचित्तो संजाओ । एगया नियपबलसेणामज्झे उवविठ्ठो सो सिकंदरो मंति-सेणावइपमुहसुहडवराणं अग्गओ नियपरक्कमवत्तं कहेइ, तम्मि य काले तस्स गुरू तत्थ समागंतूण
७२