SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ नागरया य संपत्ता । इलाइपुत्तेण नाणाविहविन्नाणेहिं आवज्जियाणि लोगाण चित्ताणि । नरिंदे य अदिते न देइ लोगो । राया पुण दारियाए बद्धरागो तस्स वहणत्थं तं भणइ - लंख ! पडणं करसु । सो य पाउआओ परिहित्ता असिखेडयहत्थो वंसग्गस्स अड्डकट्ठोवरि विविहकीलाहिं कीलइ । जइ कह वि चुक्केज्ज, तया धरणीए पडिओ सयखंडो होज्जा ! लोएण साहुक्कारो कओ । नरिंदे अदिते न जणो देइ । राइणा भणियं - 'सम्मं न दिट्ठ, पुणो करेसुं' । तेण दुइयवारं पि कयं । एवं तइयवारं पि कयं। पुणो वि रण्णा मारणत्थं अलज्जेण भणियं - 'चउत्थं वारं कुणसु, जेण अदरिदं करेमि' । लोगो नरिंदाओ 'पिच्छियव्वाओ य विरत्तचित्तो नियत्तो । वंससिहरट्ठिओ इलाइपुत्तो चिंतिउं पवत्तो - 'धिरत्थु कामभोगाणं, जेण एस राया एईए रंगोवजीवियाए निमित्तं च मम मरणमभिलसइ । कहं च एयाए परितुट्ठी भविस्सइ जस्स महंतेणावि अंतेउरीवग्गेण तित्ती ण जाया ? । ता धिरत्थु मे जम्मस्स । जं ण लज्जियं गुरुणो, न चिंतियं लहुयत्तणं, न निरूवियं जणणि-जणयदुक्खं, परिचत्ता बंधु-मित्त-नागरया, नाऽवलोइअं संसारभयं सव्वहा निरंकुसगइंदेण व्व उम्मग्गगामिणा मए । इमं सयलजणनिंदणिज्जलंखयकुलमणुसरंतेण मलिणीकओ कुंदधवलो तायवंसो । ता संपयं कत्थ वच्चामि ? किं करेमि ? कस्स कहेमि ? कहं सुज्झिस्सामि त्ति ?' . एवंविहचिंताउरेण तेण समीवत्थे कम्मि वि ईसरघरंमि देवंगणासरिसरूवाहिं वहूहिं पूइज्जते मुणिणो दट्ठण चिंतिअं - 'जे महियमयणा जिणिंदमग्गं समल्लीणा ते धण्णा कयपुण्णा । अहं तु एत्तियकालं वंचिओ म्हि, जं न सेविओ जिणधम्मो । एण्हि पि. एयाण आणाए समणधम्मं करेमि त्ति एवं वेरग्गमग्गपडियस्स समारोवियपसत्थभावस्स सुक्कज्झाणाण मज्झे गयस्स विसुज्झमाणलेसस्स समासाइयखवगसेढिणो समुप्पन्नं केवलं नाणं । संपत्ता देवया, भणियं च अणाए - 'पडिवज्ज दव्वलिगं, जेण वंदामो' । पडिवन्ने दवलिंगे, देवयाए वंदिओ । पत्ता तियसा, निव्वत्तियं सीहासणं, तत्थ निसन्नो सुरासुरनरिंदेहि वंदिओ इलाइपुत्तकेवली दुविहं धम्मं वागरेइ । सव्वे नियनियसंदेहे पुच्छंति । केवलिणा वागरिया । विम्हियमणाए परिसाए पुच्छियं - 'भयवं? कहं पुण एयाए लंखकन्नाए उवरि ते एरिसो रागो जाओ?' । तओ निययवुत्तंतं कहिउं आढत्तो - 'इओ य तइअभवे वसंतपुरनयरे अहं दियवरसुओ आसि । एसा पुण मे भारिया । निम्विन्नकामभोगाणि तहारूवाणं थेराणमंतिए पव्वइयाणि । मुणियभवसरूवाण वि अवरुप्परं नेहो णाऽवगओ ! तओ देवाणुप्पिआ ! अहं उग्गं तवं काऊण आलोइयपावकम्मो नमोक्कारपरो मरिऊण सुरालए समुववन्नो ! एसा पुण जाइमयावलित्ता एआओ ठाणाओ अणालोइयपडिक्कंता मरिऊण देवलोगे गया । आउक्खए तओ चुओ समाणो हं इब्भकुले उप्पन्नो । एसा पुणो जाइमयदोसेण १. प्रेक्षितव्यात् । ७०
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy