SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्राकृतविभाग: कथा पाइयविन्नाणकहा | आ. विजयकस्तूरसूरिः (१) भावधम्मे इलाइपुत्तस्स कहा एगंमि नयरे एगो सेट्ठी परिवसइ । तस्स भज्जाए इलादेवीउवासणाए एगो पुत्तो जाओ । सेट्ठिणा तस्स नामं इलाइपुत्तो त्ति कयं कमेण य कलाकलावनिउणो सो जोव्वणत्थो जाओ । ___एगया सरयसमयंमि मित्तजुओ इलाइपुत्तो उज्जाणमुवगओ, तत्थ तेण लंखयमझमि नच्चंती एगा रूव-जोव्वण-सोहग्ग-कला-कलावनिही चेडी पुलोइआ । तीए रूवनिरिक्खणेण अक्खित्तचित्तो वम्महपीलिओ संजाओ । कत्थ वि धिइं न धरइ । मित्तेहिं पुच्छियं - 'वयंस ! किमेयं सयलजणहसणिज्ज इहपरलोगविरुद्धं तए समारद्धं ?' । भणियमणेण - 'अहंपि जाणामि जहा कुलकलंकहूयमिणं, ता किं करेमि? अइदुद्धरा मे मयणावत्था' । तेहिं भणियं - 'अलमित्थाऽणुरागेण, न खलु सीयलं पि मायंगजलं अच्चंततण्हाणुगओ वि चोद्दसविज्जाठाणपारगो पहाणबंभणो इच्छइ । मायापिऊणं अच्वंतं दुक्खं होस्सइ, तम्हा 'सपरोभयसंतावकारिणा किमणेण दुट्ठज्झवसाएण ? नियत्तसु एयाओ ठाणाओ' । इलाइपुत्तेण भणियं - 'अहं पि एयं सम्मं जाणामि, किं तु मम जीवियं एयाए आयत्तं, अलाहि पुणरुत्तभणिएहि' । वियाणिओ एस वुत्तंतो जणयाईहिं । इलाइसुएण लंखिया भणिया - 'सुवण्णसमं देहि मम दारियं' । तेहिं भणियं - 'अक्खयनिही एसा अम्हाणं, णवरं जइ एयाए कज्जं, ता अम्हेहि समं भमसु, कलं च सिक्खसु' । तओ वारिज्जतो वि माय-पिय-सयण-वग्गेहिं, अगणिऊण उभयलोगाववायं, ताण मज्झमि पविट्ठो । जणयाइणो विमणदुम्मणा पडिनियत्ता । एसो वि तेहिं सह विहरमाणो सिप्पमब्भस्संतो 'विन्नायडं पत्तो । विवाहदव्वनिमित्तं रायं ओलग्गिउं पवत्तो । रन्ना दिन्नो पेच्छावसरो । समाढत्तं पेच्छणयं । निविट्ठो राया महादेवीए सह सीहासणे। १. वेण्णातटम् - नगरविशेषः ।
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy