SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ - कथा विरलानि संस्कारमूल्यानि मुनिः अक्षयरत्तविजयः [१] मातृभक्तः पुत्रः अनन्योऽस्ति जीवने पित्रोरुपकारः । नैकेर्जनैः स्वगृहस्य बहिः सबहुमानं लिख्यते 'मातृदेवो भव' 'पितृदेवो भव' इति । इतिवाक्यमालिख्य ते तयोरुपकारस्य ऋणतर्पणस्याऽनुभवं कुर्वन्ति । परं, वस्तुतः किं नाम ऋणतर्पणम् ? उक्तं लेखनमेव न सत्यमृणतर्पणम् । परमन्तिमावस्थायां तयोः पूर्ण समाधिदानकरणं नाम सत्यमृणतर्पणम् । 'जननीनी जोड सखी नहि जडे रे लोल' (जननी जगति अनन्या इति पङ्क्तेर्भावार्थः) इति प्रसिद्धाया गुर्जरपङ्क्तेर्जीवनसात्करणं नाम सत्यमृणतर्पणम् । यः पित्रोरुपकारं प्रतिक्षणं स्मृत्वा एतद्विधमृणतर्पणं करोति, स पुत्रः पित्रोरुत्तमः सुतः कथ्यते । वयमत्र तादृशस्यैव पुत्रस्य प्रवृत्तं सत्यवृत्तं स्मरेम । : त्रयो भ्रातरः । एका माता । त्रयाणां भ्रातॄणां पिताऽवसानं प्राप्तवान् । अतः सर्वेऽपि दुःखिनः सञ्जाताः । समयो वहति स्म । शनैः शनैः सर्वे दुःखमुक्ता जाताः । एकस्मिन् दिने त एवं निर्णीतवन्तः - "पितुः सर्वसंपत्तेविभागः कर्तव्यः, अतः परं वयं सर्वे पृथक् पृथग् निवत्स्यामः । यतो गृहे क्लेशस्य कोऽपि प्रसङ्गो न भवेत्' इति । आ गृहात् सर्वधनं विभागीकृतम् । पश्चाद्, माता केन सह वसेद् ? इति प्रश्नः समुपस्थितो जातः । ज्येष्ठौ द्वौ पुत्रौ विमृष्टवन्तौ - "संवत्सरे द्वादश मासा भवन्ति । वयं च त्रयः पुत्राः स्मः । अतो माता क्रमात् त्रयाणामपि पुत्राणां गृहे चतुरश्चतुरो मासान् यावन्निवसेद्" इति । ___ इदं शृण्वन् मातृभक्तः संस्कारशीलो विचक्षणो लघुतम पुत्रस्त्वरितं समर्पणभावेन प्राह - "वृद्धमातुरित्थं क्रमो न कर्तव्यः । यावज्जीवमहं मातरं तीर्थमिव सेविष्ये । कृपया मह्यं लाभं यच्छताम् । मात्रा मह्यं जीवनं दत्तं, ततस्तस्या यावज्जन्म परिचर्याया लाभमपि कृपया भवन्तौ मह्यं यच्छताम् ।" .. तदानीं सम्मुखमेव स्थितायास्तन्मातुर्नेत्राभ्यां जललवा अपसृताः श्रुत्वेदं तनुजस्य लघोर्भक्तियुतं हार्दिकं वचनम् । स्वजीवने वयमपीदृशं परमं पुत्रत्वं प्राप्नुयामेति कथायाः प्रेरणा ।
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy