SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ कथा कथं पात्रं न भियते ? मुनिधर्मकीर्तिविजयः कस्यचित् सम्राजो द्वापेको भिक्षुकस्तिष्ठन्नासीत् । सम्राट् पृष्टवान् - किमिच्छसि ? भिक्षुक उवाच - न किमप्यधिकमिच्छामि, एकैवेच्छाऽस्ति, यद् ममेदं भिक्षापात्रं भ्रियेत । राजन् ! लघु पात्रमस्ति, तत्पात्रं बिभृहि । सम्राजा चिन्तितम् - एतत्त्वतीव लघु पात्रमस्ति । किमन्नेन एतद् भरणीयम् ? तत्क्षणं सम्राट कोशाध्यक्षमादिष्टवान् - भिक्षुकस्य पात्रमेतद् बिभृहि सुवणमुद्रया, इति । यावत् सम्राजो निधिर्न रिक्तो जातः तावत् भिक्षुकस्य पात्रे सुवर्णमुद्रा भृताः, तथाऽपि तत्पात्रं न्यूनमेव स्थितम् । सम्राट् पृष्टवान् - कथं पात्रं न भ्रियते ? भिक्षुकोऽवोचत् - राजन् ! एतत्पात्रं मानवीयकरोट्या रचितमस्ति । तत्पात्रं किं कदाऽपि भ्रियेत वा? तत्पात्रेण कदाऽपि तृप्तिर्नाऽनुभूयते । तृष्णा शान्ता नैव भवेत् । ५८
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy