________________
काव्यानुवादः
(संस्कृतानुवादः)
अद्भुतं जगत् !! मुनिकल्याणकीर्तिविजयः
पश्याम्यहं हरितवृक्षान्, रक्तपाटलपुष्पाणि चाऽपि मदर्थं तानि फुल्लितानि भवदर्थं वाऽपि ततोऽहं चिन्तयामि स्वयं
कीदृशमद्भुतं जगत् !! विलोकयामि नीलमम्बरं मेघसमूहं सित - गौरम् कृष्णशर्वरीमतिपवित्रां प्रोज्ज्वलपुण्यमयं वासरम् ततश्च चिन्तयामि स्वयं
कीदृशमद्भुतं जगत् !! मेघधनुषो वर्णका अद्भुतका नभसो भूषकाः इतस्ततो विचरतां जनानामास्यलास्यकाः अतोऽहं चिन्तयामि स्वयं
कीदृशमद्भुतं जगत् !!
निरीक्षेऽहं सुहृदः परस्परं हस्तधूनका : 'कथमस्ति भवान् ?' - पृच्छकाः तेऽपि 'प्रीणाम्यहं भवन्त' मिति सोल्लासं शंसकाः
ततश्च चिन्तयाम्यहं ननु
कीदृशमद्भुतं जगत् !!
पश्याम्यहं रुदतो डिम्भान् संवर्धमानांश्चाऽपि
ते प्राप्स्यन्ति तावज्ज्ञानं यदहं ज्ञास्ये न कदाऽपि
तथा च चिन्तयामि स्वयं
आम् अहं चिन्तयामि स्वयं
कीदृशमद्भुतं जगत् !!
~~~X~~~
५७