SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ विनोदचर्चा नामकरणेऽपि नो विदेशदासता देवर्षि कलानाथ शास्त्री भारतवर्षमिदमस्माकं निजनिधीनां महापुरुषाणां, स्थानानां, प्राकृतिकसाधनानां च चिरादुपेक्षकत्वेन सुप्रसिद्धम् । वयं मारुतपुत्रसदृशाः स्मः । इदं श्रूयते यद् हनुमान् अलौकिकपराक्रमी आसीत्, परन्तु निजं पराक्रमं स स्वयं न वेत्ति स्म । यदान्यः कश्चित् तं तस्य पराक्रममवोचत्, स प्रत्यभिज्ञामिवाऽकरोत् । रामायणे समुद्रोल्लङ्घनाय जाम्बवानेव तं प्रोत्साहयामास, तदनन्तरमेव चाऽमानुषसाधारणानि कृत्यान्यन्वतिष्ठत् सः । मन्ये, भारतमपि तथैवाऽस्ति । अस्माकं देशे सन्ति महामहान्ति प्राकृतानि वस्तूनि, गिरयो, नदयः, पर्वताः, प्राचीन साहित्यम् । परन्तु वयं न जानीमोऽस्य महत्त्वम् । यदा वैदेशिकाः समागत्य बोधयन्ति यद् यौष्माकी सेयं संस्कृतभाषैव विश्वभाषाणामादिजननी, एतस्या व्याकरणं विश्वस्मिन् सर्वाधिक परिमार्जितम् - तदा वयं गतानुगतिकक्रियया गड्डरिकाप्रवाहपतिता इव जाददं सगौरवमानेडयामः । इति भारतीयानां भागधेयस्य सेयं विडम्बना । को न जानाति यद् यदाऽस्माकं वैदिकविज्ञानस्य आधारग्रन्थानां प्रकाशनं सगौरवं सगुणग्राहं च शर्मण्यादि-(जर्मनी)पाश्चात्यदेशीयैर्विद्वद्भिः कृतं, तदनन्तरमेव महामहद्भिर्मुखैर्भारतीयास्तथाकथिता विद्वांसोऽपि वेदानां महत्त्वस्य घण्टाघोषभारेभिरे, वैदिकसाहित्यस्य पुनरुद्धारं च प्रारब्धवन्तः । अस्मिन् सभ्यतायुगे एवंविधानि निदर्शनानि न दुर्लभानि स्युर्यदस्माकं महाकवेः कालिदासस्य, महतो भाषाशास्त्रिणः पाणिनेः, पतञ्जलेर्वा विषये रूसदेशीयैरमरीकादेशीयैश्च नवीनप्रकाशितपुस्तकेषु यदधुनैव लिखितं, यदस्माकं कदाचिदप्यश्रुतपूर्वं स्तात् तस्य तथ्यस्य गवेषणायै चाऽप्यस्माभिर्न कदाऽपि चेष्टितं स्यात् । संस्कृतभाषायां ये शब्दा वर्तन्ते तेषामपभ्रंशसरण्याऽन्यासु विश्वभाषासु कति शब्दाः किंविधा निर्मिताः, साम्प्रतिकव्यवहारभाषासु च संस्कृतस्य कियन्तः शब्दा अविकलमुच्यन्ते इत्याद्यप्यस्मभ्यं वैदेशिका एव बोधयन्ति ।। ... एतस्मादप्यधिकमाश्चर्यास्पदं वस्तु तदिदमस्ति यदस्माकं भारते भारतीया भारतीयनामसु न श्रद्धधति । ब्राह्मणकुलेष्वपि आचार-व्यवहारे, भोजन-पानयोश्च यत्पाश्चात्यसभ्यतासाङ्कय समुपैति, तद्दूरे तिष्ठतु । किन्तु नामकरणे तु न किमपि काठिन्यम् !! आङ्गलप्रदेशेषु जोर्ज, जोन, स्मिथ, रोबर्ट इत्यादिकानां परिगणितानां नाम्नामेव पौन:पुन्येन परिवृत्तिं कृत्वा यदा "वापतिस्मं" (Baptism) क्रियते, तदास्माकं ४५
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy