SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ मिच्छेस्तर्हि कस्यचिदपि भूतकालीनं कृत्यं न पश्येस्तथा न च तस्य दुष्कृतस्य निन्दामपि कुर्याः, किन्तु तस्याऽनुकम्पामेव कुर्याः । जीवनगणनस्य दृष्टान्त एष एव, यद् व्यक्तेभविष्यत्कालं संलन्य भूतकालीनकार्यस्योपेक्षा करणीया। एष एव कल्याणमार्गोऽप्यस्ति । पूज्यपादश्रीहरिभद्रसूरीश्वरः प्राह - पापवत्स्वपि चाऽत्यन्तं स्वकर्मनिहतेष्वलम् । अनुकम्पैव सत्त्वेषु न्याय्यो धर्मोऽयमुत्तमः ।। महोपाध्यायश्रीयशोविजय उवाच - निन्द्यो न कोऽपि लोकः पापिष्ठेष्वपि भवस्थितिश्चिन्त्या । (अध्यात्मसारग्रन्थे) भोः ! एतदेव वस्तुतो जीवनस्य सत्यं रहस्यमस्ति, तथैव एष धर्मस्य प्रारम्भबिन्दुरप्यस्ति । गणितविषये दीर्घतमगणनायां यदि प्रथममेव स्खलना स्यात्तहि समग्राऽपि गणना स्खलनायुता भवेत्, एषा रीतिर्जीवनविषयेऽपि ज्ञेया। अन्ते, गुणविकासकरणेन जीवनस्योन्नतिं कुरु, इत्याशासे । ४४
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy