SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ बन्धो ! जीवनं नाम, सर्वेषामपि जीवानां शुभार्थे स्वशक्त्यनुरूपं प्रयत्नो विधेयः, न केषाञ्चिदप्यशुभं करणीयं, न केषाञ्चिदपि तिरस्कारः करणीयः, न च केषाञ्चिदपि निन्दाऽवहीलना च करणीयेति । सर्वेऽपि जीवाः पूर्वकृतकर्मानुसारेण कर्म कुर्वन्ति, किन्त्वार्यदेशे सुकुले जातानां जीवानां तु विशेष कर्तव्यमस्ति, यज्जीवने सत्कार्यं विधायाऽऽत्मनो गुणविकास: करणीयः, इति । कर्मणः सरलः सिद्धान्तोऽस्ति । यादृशं कर्म क्रियते तादृशं फलं प्राप्यते जीवेन । पूर्वभवे यादृशं दुष्कृत्यं कृतं स्यात् तदनुरूपा गतिस्तथा तदनुरूपं दुःखादिकं चाऽपि प्राप्यते जीवेन । एवं सत्कृत्यं कृतं स्यात् तदनुरूपा गतिर्दुःखादिकं चाऽवाप्यते जीवेन । ये केचित् जीवाः पूर्वकृतकर्मानुसारेणाऽस्मिन् भवेऽशुभं कार्यं कुर्वन्ति, ये केचित्तु सज्जनाः श्रेष्ठकुले जन्माऽवाप्याऽपि मलिनं कार्यं कुर्वन्ति तेषां जीवानां निन्दा कथं करणीया ? यतः पूर्वभवे कृतस्य दुष्कृतस्य विपाकरूपेणैव जीवा अशुभकार्यं कुर्वन्ति । .तव चित्ते प्रश्नो भवेदेव, यत् प्रतिष्ठितकुलजाताः शिक्षितजना अपि मलिनं कार्यं कथं कुर्युः ? बन्धो ! तेऽपि दुष्टकार्यं कुर्वन्ति, अत्राऽऽश्चर्यं न किमपि । उच्चकुले जन्मधारणस्य कारणं भिन्न तथाऽशुभकार्यकरणस्य कारणं भिन्नमस्ति । अतो ये केऽपि मलिनं कार्यं कुर्युः, तेषां निन्दा न विधेया, अपि त्वनुकम्पैव करणीया । कृष्णभगवतो मातुलं कंसराजानं स्मर । स तूच्चकुले जातः । तेन स्वार्थवशेन स्वभगिन्याः पुत्रा हताः । तत्तोऽधिकतरं दुष्कृत्यं किं स्यात् ! अतो धर्मिजनानां कृते कस्याऽपि निन्दाकरणं नोचितम् । एतदेव जीवनस्य साफल्यमस्ति, एषैव जीवनस्य गणनाऽस्ति । ___ गणनस्य दृष्टान्तेन सह जीवनगणनस्य तुलना करणीया स्यात् । यो जीवनगणनस्य रीतिं ज्ञातुं शक्नुयात्, स जीवनेऽनेकसिद्धीः संप्राप्य जीवनस्य साफल्यं प्राप्नोति, एवं चाऽध्यात्मिकविकासमप्यवाप्नोति । जीवने सारल्यं काठिन्यं च सापेक्षतया वर्तते । यो जीवनगणनस्य रीतिं सत्यतया प्राप्नोति तस्य कृते काठिन्यं प्रातिकूल्यं चाऽपि सरलयतयाऽऽनुकूल्यरूपेण च परिवर्तितं भवति । अस्माकं दुर्भाग्यं यद्, अस्माभिर्जीवनगणना कृता, किन्तु विपरीततयैव, ततः कथं साफल्यं प्राप्यते ? बन्धो ! सर्वेर्जनैः कर्मानुरूपं कार्य क्रियते, ततः केषाञ्चिदपि निन्दादिकमकृत्वा सर्वैः सह सारल्ययुतो व्यवहारः करणीयः, स एव जीवनगणनस्य श्रेष्ठा रीतिरस्ति, एष एव कल्याणमार्गोऽस्ति । कल्याणमार्गरूपं सारल्यं विहाय कौटिल्यं संघर्षः क्लेशोऽनीतिरसत्यं चैवाऽऽचर्यतेऽस्माभिस्तहि जीवनं निरर्थकमेव व्ययीक्रियते । जीवनं सफलं कर्तुं स्वस्थभावोऽनिवार्योऽस्ति । स्वस्मिन् तिष्ठति स स्वस्थः । यः समीपस्थजनानां शुभमशुभं वाऽऽचरणं दृष्ट्वा ज्ञात्वा चाऽपि मनसि न हर्षं न च शोकं करोति, न चाऽन्येषां कृत्यं निरीक्ष्याऽभिप्रायं ददाति स स्वस्थ उच्यते । वयं तु प्रतिक्षणं प्रमोदमुद्वेगं च प्राप्नुमस्तथा न्यायाधीशवत् सर्वेषां न्यायं कुर्मो वयं सर्वदा । एवं कुर्वन्तो वयं कथं स्वभावस्था उच्यामहे ? एकः प्रसङ्गः स्मर्यते - ४२
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy