________________
(१) सत्यम्
यथा दृश्य यावद् दृश्यते
तथैव
तावदेव
न भवति सत्यम्, तद्भवति
तस्मादप्यतिरिक्तं तस्य दर्शनात्पूर्वं
तस्य कृते कृतसंघर्षे ॥
कवितायी
प्रा. कौशल तिवारी
(२) विपरीतं भाग्यम्
विपरीते भाग्ये
मूका भवति घोषवती वीणा,
लुप्ता भवति कुत्रचिद् अभिज्ञानमुद्रिका,
अपवादः प्रसरति
प्रमत्तशुनः विषमिव सर्वत्र,
आकाशमार्गात्पतति
काsपि शापिता माला,
प्रमादो भवति
स्वकर्तव्ये,
कदाचिद्
दुर्दैवस्याऽपि भवेद् विपरीतं भाग्यम्
॥
~~~X~~~
३३
(३) प्रियसङ्गः
प्रियसङ्गोऽस्ति
शीतकाले सूर्यातपः सम्पूर्णदेहे,
ग्रीष्मकाले शीतलवायुवेगो
मधुरसङ्गीतेन सह
गाढतमसि चन्द्रालोकः
तारकानां वरयात्रायाः सार्धम्,
च्युतमार्गे मार्गदर्शको
हस्तं गृहीत्वा,
लक्ष्यमार्ग मील प्रस्तरः
किञ्चिद्-विश्रमार्थम्,
रोदनकाले स्कन्धो ऽवलम्बनार्थम्,
प्रियसङ्गो
न भवति कदाचिदप्यसङ्गतः ॥
मालादेवी मौहल्ला, वार्ड नं. ३६, बारां, जिला बारां, राजस्थान - ३२५२०५