________________
अन्तरालापाः
मुनिन्यायरत्नविजयः (१) दुःखं नास्ति प्रियं केषाम् ?
सर्वेषां किं प्रियं मतम् ? किं विना जीवनं व्यर्थम् ?
सर्वेषां जीवनं प्रियम् ॥ (२) जडेभ्यो विपरीतः कः ?
मरणं कस्य नो भवेत् ? पुण्यं विना हि किं व्यर्थम् ? जीवो जीवस्य जीवनम् ॥
(३) आपदि शरणं कस्य ?
निर्भयं जीव्यते कथम् ? | धर्मस्य च फलं कीदृग् ?
जिनस्य शरणात् शुभम् ॥ (४) कस्मै कार्याय जीव्येत ?
समाधिना च किं भवेत् ? देवाग्रे किं न याच्यं स्यात् ?
श्रेयसे मरणं वरम् ॥ (५) षायाणां नु को मुख्यः ?
वक्तव्यं कीदृशं सदा ? जीवनं किमधन्यस्य ?
अभिमानः प्रियं धनम् ॥ (६) कार्यारम्भे हि किं कार्यम् ?
विनीतानां च कः प्रियः ? संसारपारगामी कः ? मङ्गलं गौतमः प्रभुः ॥
(७) संसारोत्तारकाः के नु ? .
किं ग्राह्यं च हितार्थिना ?. कुत्र न रज्यति साधुः ?
गुरवः शरणं भवे ॥ (८) आपद्यपि न कस्त्याज्यः ?
कार्यं पराजितस्य किम् ? धार्या च धीरता कुत्र ?
धर्मः शरणमापदि ॥ (९) कीदृशा ज्ञानिनो ज्ञाने ?
उद्यतः केषु मा भव ? नन्दन्ति कलिकाले के ?
रताः पापेषु पापिनः ॥ (१०) कीदृशः कथितः क्रोधः ?
सरलो वर्तते न कः ? पालनीयाः कदा जीवाः ?
हेयः खलस्तु सर्वदा ॥ . (११) कस्मात् बिभेति सर्वोऽपि ?
. क्रूरतरो मतश्च कः ? पिशाचो भाति कीदृक् च?
सात् खलः भयङ्करः ॥ (१२) स्वाध्याये नु रमन्ते के ?
सदैव सुखिनश्च के ? जीवाश्च दुःखिनः कुत्र ? साधवो निस्पृहाः भवे ॥
३४