SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सादर मे नमो नमः प्रो. कमलेशकुमार छ. चोक्सी आदाने च प्रदाने च दीर्घोडदीर्घश्च जायते ।' तस्मै हस्ताय देवाय सादरं मे नमो नमः ॥१॥ हनने रक्षणे चैव मृदुर्मूर्त्तश्च जायते । तस्मै हस्ताय देवाय सादरं मे नमो नमः ॥२॥ जीवने मरणे चैव विषममूतं च जायते । । तादृशायाऽलदेवाय सादरं मे नमो नमः ॥३॥ मोक्षाय ज्ञानसम्पनः बन्धायाऽज्ञानसम्पदः । तस्मै गुरुचरणाय सादरं मे नमो नमः ॥४॥ हर्षाय कल्प्यते यद्धि प्रान्ते शोकावहं भवेत् । .. तस्मै व्यसनदेवाय सादरं मे नमो नमः ॥५॥ विकासे साधनो यो हि विनाशे वेपनायते ।" भौतिकाय विकासाय सादरं मे नमो नमः ॥६॥ यशो लभे धनं लभे लभे पदविमुत्तमाम् ।' . लाभकरोडप्यलाभाय भाग्यदेवाय ते नमः ॥७॥ उच्चासीनैर्मया भाव्यम् इच्छा बोभूयते सदा । तादृश्यै इच्छादेव्यै दूरादस्तु नमो नमः ॥८॥ १. दीर्घा ह्रस्वश्च जायते । २. पात्रानुसारं आदाने दीर्घत्वम् प्रदाने हृस्वत्वम् इति विवेकः । कृपणाः दानिनश्च विरुद्धमाचरन्ति, अतः । ३. मूर्तम् अर्थात् कठोरम्, क्रूरम् वा । ४. (Weapon) वेपनम् नाम आधुनिकानि अस्त्र-शस्त्राणि । परभाषीयः शब्दोऽयं तथैवात्र स्वीकृतः । तस्य - संस्कृतभाषानुवादेन संस्कृतकोशे तादृशशब्दराशिवर्धने उत्साहाभावात् । अथ च संस्कृतमाश्रित्य कृते शाब्दबोधे वेपनम् नाम कम्पः, वेपनम् इव आचरति (- उत्पादयति) इत्यर्थे नामधातुप्रयोगः । ५. पदविमुन्नताम् । संस्कृतविभाग, भाषासाहित्यभवन, गुजरात युनिवर्सिटी, अहमदाबाद-३८०००९ Email : kamleshc25@yahoo.co.in
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy