SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ उवाच चैनं मुनि नेमनामा, भद्राऽऽगते पर्वणि वार्षिकाऽऽकें । श्रोतुं न सम्यक् प्रभविष्यसि त्वं, जनप्रवादेन हि कल्पसूत्रम् ॥२६॥ अतः स्थिरं चित्तमलं विधाय, ____ मत्तोऽधुनाऽऽकर्णय कल्पसूत्रम् । कृत्वेति तं श्रावकमुत्सुकं स, व्याख्यातुमारब्ध सुमुक्तकण्ठम् ॥२७॥ कार्यप्रसङ्गेन ययौ कदाचिद्, ___ रहःस्थले तत्र गुरुस्तदीयः । अलक्षितस्तेन निशम्य तस्य, वाचः पटुत्वं नितरां तुतोष ॥२८॥ ... भव्याच्छभावाम्बुधिवृद्धिचन्द्रे, दुर्भद्यकर्मादिविभेदवजे । समागते पर्वणि वार्षिके तान्, ___गुरुर्जगादाऽमरचन्द्रमुख्यान् ॥२९॥ भो भो ! दिने श्चो भवतां समझें, नेमोऽयमारव्यास्यति कल्पसूत्रम् । आश्चर्ययुक्तान् पुनराह वीक्ष्य, यथार्थमारव्यामि न धत्त शङ्काम् ॥३०॥ गुरुस्तुरीये दिवसेऽथ वाग्मि नैकेन साकं मुनिना सभायाम् । स्वीयोत्तरीयं परिधाप्य नूलं, सम्प्रेषयामास गभीरवृत्तिः ॥३१॥ व्याख्यानमद्याऽस्ति मयाऽर्पणीय मेवं न जानन् परिषद्यगात् सः । व्याख्याय पूर्व मुनिनाऽथ किञ्चि दाज्ञापितो नेममुनिस्ततोऽभूत् ॥३२॥
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy