________________
सन्ध्याभ्ररागप्रतिमो हि लोके,
निरीक्ष्यतेऽस्मिन् स्वजनानुरागः । विरूपतां याति प्रतिक्षणं यः,
काऽऽस्था सतां तत्र विनाशशीले ? ॥१९॥ विमुच्य मोहं तत एव पूज्ये !,
___ अनुज्ञापय द्राङ् मम संयमाय । शुभाशिष चाऽर्पय मे प्रसद्य,
यतोऽद्यतः स्वस्थमना भवेयम् ॥२०॥ स्थिरत्वमित्यात्मभुवोऽवगत्य,
___ स्नेहं जहौ तद्विषयं कथञ्चित् । . दधौ च चित्ते परमां प्रसत्तिं,
___ सुतः स्वकीयोऽजनि संयतो यत् ॥२१॥ निजं पुरं प्रस्थितयोहि पित्रोः
. प्राप्यातिहर्षं स्तुतयोर्जनौधैः । स्वाध्यायमग्नो विनयेन नम्रः,
- सत्प्रीतिपात्रं भवति स्म नेमिः ॥२२॥ स पाठकाच्छ्रीमणिशङ्कराऽऽख्यात्,
प्रारब्धवान् व्याकरणादिपाठम् । जग्राह विद्यां प्रथमोदबिन्दु,
महीव सच्छास्त्रविशुद्धबोधाम् ॥२३॥ ज्येष्ठस्थितिर्भावपुरे स्वकीया
ऽऽद्याऽभूत् सह श्रीगुरुणा महद्धौ । उपादिशत्तत्र गुरुमहीयान्
जैनागमं भव्यजनेभ्य इद्धम् ॥२४॥ इयेष सोऽभ्यासरतोऽपि चित्ते,
व्याख्यानतो बोधयितुं मनुष्यान् । प्रागाभिधानं दरबारयुक्तं,
पुरो निवेश्याऽभ्यसनं ततान ॥२५॥