SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ प्रगल्भमार्ण्य वचस्तदीय मुदीरितं निर्भयमित्युदात्तम् । विरक्तभावं हृदि निश्चिकाय, ___शुद्धं मुनायकूदस्य विज्ञः ॥१२॥ जिज्ञासमानं परिणाममस्य, तत्तातलक्ष्मीन्दुमिदं न्यगादीत् । नाऽऽपाततः किन्तु हृदो विरक्ति स्त्वदीयसूनोरिह नाऽस्ति शङ्का ॥१३॥ मोहाभिभूता जननी तदीया, तत्पार्धमागत्य भृशं रुरोद । बभाण मां त्वज्जननीं विहाय, न युज्यते प्रवजितुं त्वयाऽङ्ग ! ॥१४॥ दत्वा जनिं त्वामपुषं स्वपोष मेतावती प्रापितवत्यवस्थाम् । त्वन्मातरं तोषयसीह नो चे देतादृशीं तत्तव साम्प्रतं किम् ? ॥१५॥ श्रुत्वेति मातुर्वचनं मनाङ् न, गृहीतमार्गादभवच्च्युतः सः। . विभावयन् किन्तु भवस्वरूप, तस्मिन् विशेषेण दृढादरोऽभूत् ॥१६॥ गिरा चचक्षे प्रियया प्रसूं स, . मा गाः शुचं प्राकृतमर्त्यवत् त्वम् । त्वया तु धर्मैकधियाऽधुनाऽहं, सत्संयमे सक्तमना विधेयः ॥१७॥ उत्पद्यते जन्तुरिहैक एव, देहं विहायैकक एव याति । ममाऽयमस्याऽहमिति प्रमादात् प्राप्नोति दुःखं हृदि मन्यमानः ॥१८॥
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy