________________
प्रगल्भमार्ण्य वचस्तदीय
मुदीरितं निर्भयमित्युदात्तम् । विरक्तभावं हृदि निश्चिकाय,
___शुद्धं मुनायकूदस्य विज्ञः ॥१२॥ जिज्ञासमानं परिणाममस्य,
तत्तातलक्ष्मीन्दुमिदं न्यगादीत् । नाऽऽपाततः किन्तु हृदो विरक्ति
स्त्वदीयसूनोरिह नाऽस्ति शङ्का ॥१३॥ मोहाभिभूता जननी तदीया,
तत्पार्धमागत्य भृशं रुरोद । बभाण मां त्वज्जननीं विहाय,
न युज्यते प्रवजितुं त्वयाऽङ्ग ! ॥१४॥ दत्वा जनिं त्वामपुषं स्वपोष
मेतावती प्रापितवत्यवस्थाम् । त्वन्मातरं तोषयसीह नो चे
देतादृशीं तत्तव साम्प्रतं किम् ? ॥१५॥ श्रुत्वेति मातुर्वचनं मनाङ् न,
गृहीतमार्गादभवच्च्युतः सः। . विभावयन् किन्तु भवस्वरूप,
तस्मिन् विशेषेण दृढादरोऽभूत् ॥१६॥ गिरा चचक्षे प्रियया प्रसूं स, .
मा गाः शुचं प्राकृतमर्त्यवत् त्वम् । त्वया तु धर्मैकधियाऽधुनाऽहं,
सत्संयमे सक्तमना विधेयः ॥१७॥ उत्पद्यते जन्तुरिहैक एव,
देहं विहायैकक एव याति । ममाऽयमस्याऽहमिति प्रमादात्
प्राप्नोति दुःखं हृदि मन्यमानः ॥१८॥