SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ तमेव संश्रित्य युतो हि लक्ष्मी चन्द्रः स्त्रिया भावपुरे समागात् । न न्याययुक्ता निजसूनुदीक्षे त्येवं जगौ न्यायगृहं प्रविश्य ॥५॥ न्यायैकनिष्ठो मगनाभिधान स्तत्राऽभवद् विश्वसनीयवृत्तः । श्रीनेमिपाचे स्वयमभ्युपेत्य, परीक्षयामास बहुप्रकारैः ॥६॥ सोवाच रे किं विहितं त्वयेद ___ मज़ोचितं कर्म विचक्षणेन ? । जानासि किं नो ह्यविचारितस्य, कार्यस्य जायेत कटुर्विपाकः ? ॥७॥ विचार्य्य तस्मादधुनाऽप्यमुष्मात्, __ त्वं साहसाद् वत्स ! विराममेहि । यथा भवेद् भाविनि ते न काले, दुःखोद्भवः कारणमन्तरेण ॥८॥ नैयायिकस्येति निशम्य वाचं, जगाद नेमिश्रमणस्तदानीम् । संसारदुःखौघजिहीर्षयैष ___ आप्तो मया संयम आत्मबुद्ध्या ॥९॥ त्यक्ष्यामि तलैव कदापि याव ज्जीवं गृहीतं शुचिसंयमं तम् । विश्वे विशीर्यंत न जातु रागो, ___ माञ्जिष्ठिकः सूर्यकरैः सहनैः ॥१०॥ आलम्ब्य तल्यायपथं यदिष्टं, स्यात्तद् यथेच्छं विदधातु देवः । अस्मादृशां स्वात्महितोद्यताना, कस्माद्यं पापमृते भवेऽस्मिन् ॥११॥
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy