________________
तमेव संश्रित्य युतो हि लक्ष्मी
चन्द्रः स्त्रिया भावपुरे समागात् । न न्याययुक्ता निजसूनुदीक्षे
त्येवं जगौ न्यायगृहं प्रविश्य ॥५॥ न्यायैकनिष्ठो मगनाभिधान
स्तत्राऽभवद् विश्वसनीयवृत्तः । श्रीनेमिपाचे स्वयमभ्युपेत्य,
परीक्षयामास बहुप्रकारैः ॥६॥ सोवाच रे किं विहितं त्वयेद
___ मज़ोचितं कर्म विचक्षणेन ? । जानासि किं नो ह्यविचारितस्य,
कार्यस्य जायेत कटुर्विपाकः ? ॥७॥ विचार्य्य तस्मादधुनाऽप्यमुष्मात्,
__ त्वं साहसाद् वत्स ! विराममेहि । यथा भवेद् भाविनि ते न काले,
दुःखोद्भवः कारणमन्तरेण ॥८॥ नैयायिकस्येति निशम्य वाचं,
जगाद नेमिश्रमणस्तदानीम् । संसारदुःखौघजिहीर्षयैष
___ आप्तो मया संयम आत्मबुद्ध्या ॥९॥ त्यक्ष्यामि तलैव कदापि याव
ज्जीवं गृहीतं शुचिसंयमं तम् । विश्वे विशीर्यंत न जातु रागो,
___ माञ्जिष्ठिकः सूर्यकरैः सहनैः ॥१०॥ आलम्ब्य तल्यायपथं यदिष्टं,
स्यात्तद् यथेच्छं विदधातु देवः । अस्मादृशां स्वात्महितोद्यताना,
कस्माद्यं पापमृते भवेऽस्मिन् ॥११॥