________________
.
आज्ञप्तमेतद् भवता मुने ! कि
मारव्यायतां सम्प्रति किं करिष्ये ? मुनिर्जगौ वेद्मि परं न किञ्चिद्
गुर्वाज्ञयैवेदमकुर्वि कार्यम् ॥३३॥ गुरोर्निदेशं शिरसाऽवधार्य,
व्याख्यातमेतेन सुचारुरीत्या । प्राशंसि लोकैः पुरतो गुरोस्तद्,
द्वारं शुभारम्भ इहाऽस्ति सिद्धेः ॥३४॥ अध्यैष्ट विज्ञानमणिशङ्कराऽऽख्यात,
स चन्द्रिकाव्याकरणञ्च काव्यम् । न किन्तु तृप्तिं मतिराप तस्य,
जिज्ञासमानस्य महामहान् ॥३५॥ कथाप्रसङ्गे गुरुवृद्धिचन्द्रः
स्वीयान् जगाद श्रमणान् निशायाम् । न पाणिनीयं बहुलाच्च काला
. दधीतवान् व्याकरणं हि कोऽपि ॥३६॥ अतः पठेत् कोऽपि मुनिर्भवत्सु,
____ तन्मे मनस्तयधिकं प्रसीदेत् । गुरुक्तमेतद्धृदि सम्प्रधार्य,
___पाठाय तस्याऽऽदृतनिश्चयोऽभूत् ॥३७॥ अन्वेषणात्तत्र पुरे समन्ता
दवापि भानुः किल शङ्करान्तः । प्राचार्य आसीत् स तु राजकीये,
विद्यालये विज्ञतमस्तदानीम् ॥३८॥ अथ प्रशस्ते दिवसे स नेमः,
प्रारब्धवान् व्याकरणं ततो ज्ञात् । एकाग्रचित्तेन सदा पठन् स,
मनीषिणश्चित्तमलं जिगाय ॥३९॥