SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ यदा मानवो वृद्धो भवति, तदा तस्य जीवनादुल्लासा आह्लादाश्च दूरीभवन्ति । तेन प्रतीयते यत् तस्य जीवनं नीरसं जातमस्ति । यथाऽऽम्रस्य शाखा शुष्यति तस्यां च कोकिला समागत्याऽऽलापान्न करोति, तेनैव प्रकारेण जरठस्य जीवनेऽप्यनुरागं प्रबोधयिता कोऽपि नाऽऽगच्छति । ये जनास्तस्य यौवने पौन:पुन्येनाऽऽगत्य तस्य संलापैः सानन्दा भवन्ति स्म, तेऽधुना नैवाऽऽगच्छन्ति । या प्रेमिका हरितयवसे समुपविश्य तया साकं सप्रणयमालपति स्माऽधुना साऽपि नाऽऽयाति । तदेत्थं प्रतीयते यथा मनसि भयावहकृष्णरजन्याः साम्राज्यमावृतं भूयात् । संसारोऽयमेकमेतादृशं बन्धनमस्ति, यस्मिन् बद्धौ जनः सदैव क्षुभ्यति सततम् । अत्र जनाः स्वार्थे निमग्नाः सन्ति निरन्तरम् । स्वार्थपूरणानन्तरं तु उपेक्षन्ते । संसारेऽस्मिन् यथार्थत्वं तु नैवाऽस्ति । यथा कल्पनस्यैकोऽगाधमहातटाको वर्तते विश्वमिदमस्य भयङ्करत्वेन मानवस्य लघुकलेवरं प्रतिक्षणं भयान्वितं भवति । मनुजाय किमपि हरितं सम्बलं नोपलभ्यते । अन्ततस्तेन स्वपरमेश्वराय प्रार्थनाया विधानमपेक्ष्यते । स आत्मनि चेतनताया अनुभूतिं विधास्यन् कदापि परमात्मानं न विस्मरेत् । सर्वप्रथमं सुन्दरतमं प्रियमवलोक्य मनसि विचारो विद्योतते यत्तदेतदपूर्वं किमर्थं नाऽवलोकितं मया? आतपस्य निर्मलत्वेन निखिलं जगत् सौन्दर्यसमन्वितं प्रतीयते । किं धरा, किं गगनं, किं वनस्पतयः, किं प्रसूनानि - निखिलान्येवाऽपूर्वमनोज्ञानि प्रतीयन्ते । दूरं दूरं यावदाप्यायितहरिद्राभसर्षपा इत्थं प्रतीयन्ते, यथा पीताभतरङ्गानां नर्तनं भवति । यदा प्राकृतिकातप इयान् मनोज्ञो भवति यत्तस्य प्रभावेण सर्वाण्येव वस्तूनि सुन्दराणि प्रतीयन्ते, तहि किं मानव इयान्मनोज्ञो भवितुं न शक्नोति, यत्तस्य प्रभावेण वसुन्धरा, वनस्पतयः, कुसुमानि सर्वाण्येव भव्यानि भवितुं शक्नुयुः ? जीवनमेतद् विनश्वरमस्ति । क्षणमात्रस्याऽपि प्रत्ययो नास्ति । अतो मनुजेनाऽहङ्कारो न करणीयः । एषां दशदिवसानां जीवने. मनुष्येण स्वसमयो निरर्थकं न विनष्टः करणीयोऽपि तु प्रभोर्नामस्मरणेन यापयितव्यः । बाह्यप्रदर्शनेन छामिकतया च किमप्यनुष्ठानस्याऽऽवश्यकता नास्ति । मनसो वैशयेनैव प्रभो म्नस्तत्त्वमवगन्तुं शक्यते । शास्त्राणां वेदानां स्मृतीनामध्ययनादिकैः सत्यभाषीभवितुं न शक्नोत्यपि तु मूलरूपस्य प्रभुनामक-शब्दस्मरणमात्रेणैव यथार्थं सुधीर्भवितुं शक्नोति मानव इति । -x ४७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy