________________
दर्शनेन निरस्याऽसमकल्याणकरणप्रवणकल्याणकमहिमोद्भावनेन निरचैषुश्चेतनाभृच्चणाः श्रीजिनस्यैव यथार्थां देवतत्त्वावतारितां, लोकातिगावाप्तावस्थानां च सिद्धानां प्लुष्टानन्तकालप्रचितमूलनिचयकर्मनिकराणां स्वभावज्ञानदर्शनवीर्यसुखानन्त्ययुक्तानामिति ।
गरिमगुरुतास्पदश्रीगुरुतत्त्वपरीक्षणे समस्तश्रेयोवितरणदक्षसम्यग्दर्शनज्ञानचरणाराधनचञ्चवस्तदुपदेशनपराः पञ्चमहाव्रतीधुर्धरणधौरेया गौरवार्हा गुरवो निरचायिषत निश्चयाख्याननिपुणैः । प्रणिगदितं चाऽऽगमनिष्णातैरारम्भपरिग्रहनिरतानामगुरुत्वं माध्यस्थ्येन ।।
अभ्युदयनिःश्रेयससाधनसाधीयोधर्मनिरूपणे अभयदानं मिथ्यावचनादत्तादानाब्रह्मपरिग्रहेभ्यो निवृत्तिः, क्रोधमानमायालोभाभिधानकषायचतुष्कधिक्कृतिः, विनयार्जवादिगुणाधिकारश्च यत्र सुप्रयत्नप्रतिपादितः स एव धर्मः ।
कुतीर्थिककथितस्य तु तस्याऽतथात्वं जीवतत्त्वावबोधतद्रक्षणप्रयत्नाभावादसर्वज्ञप्रणीतत्वान्निस्त्रिंशपरिगृहीतत्वाच्च ततं ततबोधांशुभिः पूज्यैः ।
तत्राऽऽद्ये हेतौ स्नानादेर्धर्मता सप्रसङ्गं निराकृता, प्रतिष्ठापितं चाऽपां सजीवत्वं, प्रकरणतो वीतरागाणामेव यथार्थवादित्वं च । द्वितीये च तदागमतत्प्रकाशकानामसर्वज्ञत्वं, तदागमानां च परस्परविरुद्धार्थाविर्भावकताविनाभाविता हिंसाद्यतिनिकृष्टोपदेशदानपटुता च साधिता । तृतीयस्मिंस्तु तस्मिन् सविस्तरं तत्परिगृहीतॄणां निस्त्रिंशता भवाभिनन्दिता च प्रादुर्भाविता ।
____ तदेवं देवगुरुधर्मरूपा तत्त्वत्रयी अत्राऽऽतताऽतनुबोधैः शैशवेऽप्यशैशवमतिभिरिति यथार्थाभिधाऽस्य त्रैविद्यगोष्ठीति । यतो नाऽत्र विश्वे वेविद्यते काऽपि विद्यावदातकल्याणाऽपरा विहायैतत्तत्त्वत्रयीम् । वेदनाद् विचारणात् प्रापणार्हत्वाच्चाऽस्या नांऽशतोऽपि विद्यात्वं जङ्घन्यते । यथावदवबोधश्चाऽऽसमाप्ति निरीक्षणादेवाऽस्या भावी । न हि सूर्यप्रयोजनं मुकुराक्रान्ततद्विम्बेन बोभूयमानमवलोक्यते । तथा चाऽऽशासे लब्ध्वाऽनया प्रस्तावनया प्रमेयं प्रमेयं समग्रमेनामध्येतुं श्रोतुं वा प्रयतेरन् प्रवर्तेरंश्चैतदभिहिते तत्त्वत्रयाराधनेऽनल्पकल्पनातिगफलसम्पत्तिसम्पादनसमर्थ इति सागरान्तानन्दनामधेयः ।।
३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org