________________
अ
न्यायाचार्यपदाप्तक्रियाकरणासादितगण्युपाध्यायवाचकादिपदाः श्रीमद्यशोविजयचरणाश्च ऐकारावं संस्थापयामासुः प्रतिग्रन्थमारम्भे । परमाद्यानां प्रायश्चित्तप्रतिपत्तिसम्बन्धादन्येषां चोपगङ्ग-मैङ्कारजापविधानात्कवित्ववित्त्वप्राप्तिसद्भावाद्यथाङ्ककरणे स्पष्टतरमुपलक्ष्यते लक्षणादिदक्षैः प्रयोजनं, परं नैषां पूज्यानां प्रोक्तमन्तरेणाऽन्यत्, भविष्यति च कदाचित् तत्, परं न तदस्माभिर्व्यलक्षि । यदि परं स्यात्केषाञ्चित् ज्ञातं ज्ञापनीया वयमुपकारधिया ।
अनन्तरं चाऽपरगुरुस्मरणस्याऽऽवश्यकतामभिमन्यमानैरभियुक्तैरभियुक्तदेवतास्मरणस्थानीयं यथार्थाभिधानभृतां श्रीज्ञानसागरनामधेयानां स्मरणमकारि समुददीपि च प्रस्तुतप्रकरणप्रकरणपटिष्ठोपदेशनिदानताज्ञापनेन तेषां विद्यनदीष्णता । जायेतैव च जिज्ञासा जिज्ञासूनां श्रीमद्विषयिणी । सा च समापनीया सुधीभिः प्रकरणकृद्विहितगुर्वावलीगततत्प्रकरणवलोकनेन । तद्यथा -
श्रीसोमसुन्दरगुरुप्रमुखास्तदीयं, त्रैविद्यसागरमगाधमिवाऽवगाह्य । ...
प्राप्योत्तरार्थमणिराशिमनर्घ्यलक्ष्मी-लीलापदं प्रदधते पुरुषोत्तमत्वम् ।।१।। श्रीसोमसुन्दराचार्यप्रवरा ये प्रकरणकृदुरवस्तेऽपि श्रीपूज्यपादवितीर्णोपदेशामृतपानपीनाः । अनेन य आचचक्षिरेऽनवलब्धग्रन्थसत्तत्त्वाः यदुत 'न भट्टारकाः श्रीसोमसुन्दरपादान्तेवासिनः, कथमन्यथा भवेयुर्द्वयेऽपि सहाध्यायिनः ? कथङ्कारं, च प्राय: समानवयस्कानां गुरुशिष्यभाव: ? असम्भव्येव च लघीयद्भ्यः शिष्यार्पणं पूज्येभ्यः कुर्युः श्रीदेवसुन्दरमिश्राः इतीति केचित्, परमविचारितरामणीयकमेतत् । यतः ख्यापयन्त्येव पूज्यपादाः स्वयमेव श्रीमद्दीक्षितत्वमात्मनां शिष्यतामप्रतिमां च ।
"शिष्यस्तदीयोऽयमपीति मन्यते, श्रीवाचकेन्द्रेष्वगुणोऽपि मादृशः । ग्रहप्रभोः पुत्र इति ग्रहावलौ, न पूज्यते पङ्गुरपीह किं शनिः ? ॥२०॥ अहो तेषां कराम्भोजवासानां सुप्रभावता ।
जातो यैौलिगैर्योग्योऽप्यहकं मुनिसुन्दरः ॥२१॥" इति गुर्वावलीगौरवाविष्कल् गुर्वावल्याम् । तन्न प्राक्तनाः कल्पनाशिल्पनिर्मिता विकल्पकल्लोलाः प्लावयितुं स्युः श्रीसोमसुन्दरसूरिपट्टे एकपञ्चाशत्तमः श्रीमुनिसुन्दर इत्यादिव्याख्यानकुलिशं प्रभविष्णवः । प्रायः समानवयस्कत्वादिकारणानि चाऽलक्षितसाधुपदगौरवार्हाणामेव चेतसि विदध्युर्वासनां न तु विज्ञातगुरुपदैदम्पर्येतिहासानाम् । यच्च विद्यमानेष्वपि किमिति सोमसुन्दरसूरिषु श्रीमद्देवसुन्दरपादवर्णनमित्यनूद्यते तदप्यसमञ्जसमेव । यतो द्वयेऽपि वेविद्यमाना एव ते, सत्सु च देवपादेषु यत्सोमगुरुपादवर्णनं तदेव तेषां तच्छिष्यतासूचकमित्यलं विशेषेण ।
___ वर्णनीयता तु श्रीमद्देवसुन्दरपादानामसमभक्तिप्राग्भारनिभृतहृदयस्मरणीयत्वद्योतनाय । बृहद्गच्छाधीशत्वेन पूज्यपूज्यानां चाऽतिशयितपूजास्पदत्वस्याऽव्याहतेश्चाऽत एव च तद्विनेय इत्यभिहितं श्रीमद्भिः सामान्यतस्तदियता प्रबन्धेन श्रीमतां दीक्षागुरवः श्रीसोमसुन्दरचरणा, ज्ञानगुरवः श्रीमन्तो ज्ञानसागरा ज्ञानसागरा गच्छाधिपाश्चोद्देशाद्यतुच्छफलकल्पनकल्पमहीरुहमाना देववदाराध्यपादाः श्रीयुतो देवसुन्दरसूरय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org