SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्राचीनं साहित्यम् सहसावधानसौधस्तम्भसमानश्रीमुनिसुन्दरसूरिविहिता त्रैविद्यगोष्ठी [वैक्रमीये १५तमे शतके सञ्जाता: सहस्रावधानिनः कूर्चालसरस्वतीति-बिरुदधारिणः प्रभूत-प्रकृष्ट-प्रशिष्टसाहित्यसर्जकास्तपागच्छाधिपत्यशालिन: पूज्याचार्यश्रीमुनिसुन्दरसूरीश्वराः स्वीये एकोनविंशतितमे एव वयसि विद्याग्रहणकाले विद्यगोष्ठीत्यभिधं ग्रन्थमिमं रचितवन्त आसन् । तेषां भाषाप्रभुत्वं रचनाप्रौढिविविधशास्त्राधिकारिता-इत्यादयो गुणा अस्य पठनेनैव वाचकानां कृते प्रकटिता: परिचिताश्च भविष्यन्तीति ।] भूमिका - आगमोद्धारकाचार्यश्रीआनन्दसागरसूरीश्वराः अवधारयन्तु विदितम्नवद्यविद्यावृन्दविदीर्णमोहान्धतमसो विदुषः परमवैदुष्यधुराधरणधौरेयानवद्यविद्याव्रजावदातात्मनां तत्रभवतां श्रीमतां मुनिसुन्दराह्वयानां त्रैविद्यनैपुण्यं ग्रन्थस्याऽस्य शैशवविहितस्याऽवधारणेन । लक्षणादिशास्त्रशिक्षारुचिरत्वमपि न कथञ्चनैतन्निरीक्षणेन क्षुण्णमवलोकयिष्यते तत्रभवद्भिर्भवद्भिः, सदाचारपरीक्षाक्षमत्वमपि क्षमाधराणामिवैषां पूज्यानामवलोकनेनैतस्याऽवतरिष्यत्येव वाग्गोचरातीतं दृष्टिपथं, यतोऽत्राऽवलोकनीयमवलोकनसौन्दर्यमत्रभवतां प्रयोगवैचित्र्यानुप्रासादिकमलङ्कारविद्वेद्यमत्र तत्रभवद्भिः । प्रथमं तावद्भट्टारका वितेनुः स्वीयं जयश्यङ्कविन्यासेन मङ्गलाचरणं जिनवरनतिमयं, पूज्यानां हि समयोऽयं यद् ग्रन्थारम्भे जयश्रीरान्तरारीणामित्यध्यात्मपूर्णहृदयोदध्युल्लासशशधरसमश्रीअध्यात्मकल्पद्रुमस्याऽऽद्यपद्ये, जयश्रियं रातु जिनेन्द्रचन्द्रमा इति अनल्पमहिमगुरुगणगुणगरिमोद्गिरणपवित्रविविधपद्यमय्यां गुर्वावल्यां च यथा विलोक्यते विजैस्तथा न्यसनीयो जयश्रीप्रदो जयश्रीशब्दः । स एव चाऽत्राऽपि । न केवलं गीर्वाणवदनावतारिण्यां गीर्वाणभाषायां किंतु स्वभावसुभगानेकार्थततिनिधानकल्पायां प्राकृतवाण्यामपि शान्तरसप्रधानायामयमेवाऽङ्को न्यासि न्यासनिपुणैरुपदेशरत्नाकरादौ जयसिरीत्याद्यवलोकनाच्छ्रीमद्विहिते । भवन्ति च पुरुषविशेषनिर्मिता ग्रन्था एवंविधाङ्काङ्किताः । यथा भगवद्भिः श्रीहरिभद्रसूरिपादैविनिर्मितेष्वगण्यगुणाकरेषु ग्रन्थेषु विरहाङ्कोऽङ्कि, वाराणसीवासजातमदोद्धरविपश्चित्ततिविजयावाप्तयथार्थन्यायविशारदपदसदालोकलोकलोचनलोभकानेकदुस्तरतरत्नाकरग्रन्थशतविधानवितीर्ण Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy