SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आर्यः को ? हृदये पदं न निहितं यस्याऽन्यनार्या तथा पीयूषं किम् ? उदारसज्जनवचो यज्ज्ञानसंवर्धकम् ॥८॥ कः पूज्यः ? कमलाक्षः, का लोकेऽपेक्षणीया? श्रीः । को लभ्यो भुवि ? बोधः, को बन्धुः ? सज्जनो धीमान् ॥९॥ किं वन्दनीयं ? गुरुपादपद्मं किं निन्दनीयं नरि ? पारदार्यम् । किं वारणीयं सकलैश्च ? पापं किं वाञ्छनीयं भुवि ? सज्जनत्वम् ॥१००॥ चिकीर्षति हितं सदा न परसम्पदं लिप्सते निनिन्दिषति नेतरान् परिजिहीर्षति स्वस्तुतिम् । जिगीषति चलं मनो न च जिघांसति प्राणिनो निनीषति यशो दिवं सुकूतकर्मभिस्सज्जनः ॥१०१॥ ज्ञानी मानी दानी, न भवति धनिकः प्रपञ्चेऽस्मिन् । किन्तु स पण्डितमानी, सज्जननिन्दासु सर्वदा कुशलः ॥१०२॥ ज्ञानं सत्यं शीलं, दानं धर्म इति सज्जनप्राणाः । पञ्च जगत्यां विदिताः, तांस्त्यक्त्वा नैव जीवति सः ॥१०३॥ खर्जूरं किल मधुरं, मधुरतर: खण्डकोऽत्र विज्ञातः । मधुरतमं किल सज्जनभाषणमाहू रसोक्तिमर्मज्ञाः ॥१०४॥ हा सज्जनं तस्य सदैव कष्टं दैवं ह्यकरमादपि तद्विरुद्धम् । प्राज्ञोऽपि विद्वानपि शिक्षितोऽपि • प्रतार्यतेऽयं खलसार्वभौमैः ॥१०५॥ सन्त्वत्र कष्टानि बृहन्ति भूमौ सन्तस्तरिष्यन्ति हरेर्महिम्नः । पूर्णोऽपि तीर्णोऽर्णव एव कीशैः श्रीराघवाध्यब्जयुगप्रभावात् ॥१०६॥ आस्तिक्यं चारित्रं, सत्यप्रियतां च धार्मिकत्वं च । दत्त्वा कस्मात् सज्जनमकिञ्चनं विश्वसृट् कुरुते ॥१०७॥ चरन्ति धर्मं ब्रुवते च सत्यं परोपकारं व्रतमामनन्ति । २३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy