________________
सुकर्मणा सज्जनताधिगम्या शुभैर्गुणैर्भूतदयादिभिश्च ॥७८॥ केचन चतुरा नीचा, मोचाफलरसमुचा वाचा । मुग्धान् सज्जननिचयान्, वञ्चयितुं चिन्तनां सदा दधते ॥७९॥ पूजयति मान्यलोकान्, प्रीत्या भोजयति मित्रवृन्दानि । नोद्वेजयति विमुग्धान्, जयति समस्तान् नयेन सत्पुरुषः ॥८०॥ नयेन शिष्टान् विनयेन पण्डितान् वशीकरोति प्रणयेन यो वधूम् । नृपं विशेषानुनयेन च श्रयेत् तमेव विद्वांसमुशन्ति सज्जनाः ॥८१॥ पण्डितान् मण्डयन् गर्वितान् दण्डयन् धार्मिकान् रञ्जयन् दुर्जनान् भञ्जयन् । देवताः पूजयन् विश्लथान् योजयन् सज्जनो जायते सर्वलोकप्रियः ॥८२॥ लोकोपकारनिरतं परमात्मभक्तं यः सज्जनं सपदि दूषयति प्रसन्नम् । सोऽनुष्णरश्मिविनिवारितसर्चतापं चन्द्रं विनिन्दति महेश्वरमूर्धरत्नम् ॥८३॥ विराजते चन्द्रविभूषितो हरो रमापति ति सकौस्तुभस्सदा ।
चकारित वृक्षः खगराजमण्डितः • ससज्जनं भूरि जगत्प्रकाशते ॥८४॥
सुजनाः परोपकारं, प्रत्युपकाराय नैव कुर्वन्ति । तरवः फलानि दधते, भोक्तृभ्यस्ते न किञ्चिदिच्छन्ति ॥८५॥ यत्राउतिथेः स्वागतमस्ति सर्वदा मित्राणि यत्राऽश्नुवते त्रपां विना । निर्भीतिकं यत्र विचारमन्थनं तत्सज्जनानां गृहमित्यहं ब्रुवे ॥८६॥ धर्मविरुद्ध कामे, वैराग्यं वैरमिह पापे । वैचक्षण्यं पुण्ये, कर्मणि वै सज्जनत्वचिह्नानि ॥८७॥
२१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org