SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ लोके दुरन्तमखिलं निहतप्रचारं, सूर्यांशुभिन्नमिव शाश्मन्धकारम् ॥७॥ इत्थं विचार्य विहितं गुणगौरवं ते, स्तोत्रं सतां हृदयमाविशतीष्टमन्ते । भावरतवैव हि सरोजदले सदिन्दु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ स्तोत्रेण किं त्वदभिधानत एव नव्यं, नानाविधं भवति शं भुवि भव्यभव्यम् । भानुं विनाऽपि किरणैर्मधुरं विराञ्जि, पद्माकरेषु जलजानि विकाशभाञ्जि ॥९॥ हे योगिनाथ ! भवता भवतः समानाः, . सम्पादिता जगति सूरिवराः प्रधानाः । युक्तं प्रदीप इह दीपकमातनोति, भूत्याश्रितं य इह नाऽऽत्मसमं करोति ॥१०॥ श्रुत्वा मुनीन्द्र ! तव मेघगभीरवाणी, ___ मिथ्यात्वदर्दुरगिरं शृणुयाल प्राणी । त्यक्त्वा सुधामधरगां लवणं च गच्छेत्, क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ॥११॥ दूरं गता विकृतिपोषकरा विहाय, त्वां शीलरुपमणवोऽरिवरं प्रभाय । ब्रह्मात्मनस्तव शरीरमरुपमस्ति, यत्ते समानमपरं नहि रूपमस्ति ॥१२॥ आरयं त्वदीयमनिशं न जहाति लास्यं, __ स्वाभाविकं स्फुरति तत्र सदैव हास्यम् । पापात्मनां तव पुरो वदनं सजल्पं, यद्वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ सत्तर्क-लक्षण-जिनागम-काव्य-दैव विद्यास्त्वयाऽवगमिता मुनयः सदैव । शिष्याः समस्तविषयेषु चरन्त्यथेष्टं, कस्तानिवारयति सञ्चरतो यथेष्टम् ॥१४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy