________________
| भक्तामरस्तोत्रान्तिमचरणपादपूर्तिरूपः परमगुरुश्रीशासनसम्राजीवनवृत्तवर्णनात्मकः
श्रीनेमिस्तवः ॥
आ. श्रीविजयधर्मधुरन्धरसूरिः
(वसन्ततिलका-वृत्तम्) अर्हन्मतानुगमनं गुणवत्प्रकाम,
स्याद्वादसारनयभङ्गभराभिरामम् । नेमे ! गुरो ! तव वचोऽस्त्यधुनातनानां ।
. वाऽऽलम्बनं भवजले पततां जनानाम् ॥१॥ सत्तलक्षणसुलक्षणप्रीतप्रीतैः,
सूरीश्वरैः स्तुतिपथं गमितं सुगीतैः । त्वां भक्तिनिर्भरहृदा प्रणिपत्य सेन्द्र,
__ स्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ त्वां रूपपणचणं विदितात्मरूपं
सेष्टे जडः कवयितुं कथमिष्टरूपम् । मन्दं विना दिनकरं गमने वरीतु
___ मन्यः फ इच्छति जनः सहसा ग्रहीतुम् ॥३॥ स्तोत्रं विधातुमिह कोऽविकलोऽपि हीशः,
सद्धर्मधुर्य ! तव दिव्यगिरा मुनीश ! । को गन्तुमत्र गहनान्तमरं पदाभ्यां,
___ को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥ शक्तिं विचारपदवीमविधाय भक्त्या,
बाढं तव स्तवनमाचरितुं विरक्त्या । उत्साहितोऽस्मि समवेक्ष्य न वै महार्थं,
नाऽभ्येति किं निजशिशोः परिपालनार्थम् ? ॥५॥ रूपं विशुद्धतरमत्र गुरो ! त्वदीयं,
संकर्षते नवनवे हृदयं मदीयम् । यद् रौति पञ्चमरवं भुवि काककेतु
स्तच्चारुचूतकलिकानिकरैकहेतु ॥६॥ ज्ञानावृति त्वदभिधानहतं हताशं,
करिमस्तृसमयं वृणुते विनाशम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org