SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीसरस्वतीस्तोत्रम् आ.विजयहेमचन्द्रसूरिः [वैतालीयवृत्तम्] शरदिन्दुमनोहराननां, जिनवक्त्राम्बुजवासिनीं मुदा । मतिदां जडतापहारिणी, श्रुतदेवीं समुपास्महेडमलाम् ॥१॥ जडधीरपि ते प्रसादतः, श्रुतदेवि ! स्फुरदच्छधीधनः । समवाप्य तटं श्रुताम्बुधे-श्चकितां राजसभां करोत्यहो ! ॥२॥ विनयावनतोत्तमाङ्गकः, परयाऽऽयोज्य मुदा कराम्बुजे । शुचिभक्तितरङ्गरङ्गितः, समुपासे श्रुतदां सरस्वतीम् ॥३॥ सुरदानवमानवेश्वरा-रतव लब्धं हि कृपालवं गिरे ! । परिहाय निजां निजां क्रियां, तव नामाक्षरमारटन्त्परम् ॥४॥ विधु-कुन्द-तुषारनिर्मलां, तब मूर्तिं परितः प्रभास्वराम् । सितपुष्करसंस्थितां वरां, भुवि माद्यन्ति निरीक्ष्य के न हि? ॥५॥ करसंस्थितवारिवज्जग-लिखिलं यत्कृपया विलोकते । जडधीरपि सा सरस्वती, मतिमालिन्यमपाकरोतु मे ॥६॥ तरसा जडताम्बुधिं हि ते, समवाप्याडच्छप्रसादसत्तरीम् । लसदुल्बणवाग्विभूषणा, नियतं वाणि ! तरन्ति मानवाः ॥७॥ न च तस्य कदाऽप्यसम्भवि, विबुधत्वं च कवित्वमत्र कौ । सकलार्थितकामगौः पतेत्, तव यस्योपरि दृक् प्रसादिता ॥८॥ नमनं तव पादयोर्मम, स्तवनं चाऽपि भवत्वनारतम् । नमनात् स्तवनाच्च भारति !, विमला मे मतिरस्तु सर्वदा ॥९॥ अयि देवि ! किमप्यहं परं, न हि याचे तव संस्तुतेः फलम् । इयदेव तवाऽग्रतो ब्रुचे, न कदापि त्यज सन्निधिं मम ॥१०॥ इति भक्तिभृतेन चेतसा, गुरुदेवक्रमपद्मसेविना । बुधहेमसुधांशुना स्तुता, मतिदा भावपुरेऽस्तु भारती ॥११॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy