________________
सरस्वती-सद्भुवनेश्वरी-श्रीयक्षाधिराज-त्रिदशेन्द्रमुख्यैः । जयादिदेवीनिकरैश्च पूज्यं, श्रीगौतमं सद्गुरुमानमामि ॥९॥ कृताञ्जलि गपतिः सुभक्त्या, निषेवते यच्चरणारविन्दौ । . भवाब्धिमज्जज्जनयानपात्रं, स गौतमो मङ्गलमातनोतु ॥१०॥ ये दीक्षिता गौतम ! ते कराब्जात्, सर्वे गताः सिद्धिनिकेतनं ते । भव्यात्मने मुक्तिसुखप्रदायी, न त्वत्समोऽन्यो भुवि दानवीरः ॥११॥ स्वामिन् ! त्वदाख्या भुवि यत्र भाति, वसन्ति सर्वे निधयो हि तत्र । कल्पद्रुमादेरधिकः प्रभावी, विराजतां गौतमयोगिराजः ॥१२॥ बोधाय मानो, गुरुभक्तयेऽभूद, रागो विषादश्च चिदाप्तिहेतुः । लोकोत्तरं गौतम ! ते चरित्रं, चित्रीयते वीक्ष्य न को जगत्याम् ? ॥१३॥ 'ॐ हीं नमो'पूर्वकगोयमस्स' मवं जपेल्लक्षमितं नरो यः । स प्राप्य सर्वेप्सितमत्र लोके, स्वर्गापवर्गी लभते परत्र ॥१४॥ इत्थं गणीन्द्रं स्तुतवान् प्रमोदाद्, विनेयप्रद्युम्नमुनिप्रणुनः । श्रीनेमिसूरेरमृताऽऽख्यसूरे-देवस्य शिष्यो मुनिहेमचन्द्रः ॥१५॥ चन्द्राक्षिबिन्दुद्विमितेऽत्र वर्षे (२०२१), ज्येष्ठस्थितौ 'कोठपुरे ऽतिरम्ये । श्रीआदिनाथोच्छ्रितसत्प्रसादात्, कृता स्तुतिः सर्वहिताऽस्तु शश्वत् ॥१६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org