SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ५. सुहासिसाइ उवरि सेट्ठिणो कहा अणुग्गहीयलोगस्स, फलंतीह सुहासिसा । अपुत्तस्स जहा पुत्तो, हवित्था सेट्ठिणो तहा ॥१॥ एगंमि नयरे सिरिमंतो दाणसीलो को वि सेट्ठिवरो आसि, तस्स भज्जा लच्छि व्व जहत्थनामा लच्छीमई नाम । दुण्हं पि परुप्परं नेहवंताणं सुहेण कालो गच्छइ । सव्वओ सुहियाणं पि ताणं एगं चिय दुहं अत्थि, जं पुत्तस्स अभावो । पोढवयपत्ताणं पि पुत्तो न सिया । जस्स घरंगणंमि धूलिधूसरिअंगो अंगओ न कीलेइ, तस्स पत्ताए विच्छिण्णाए लच्छीए किं ? एगया भज्जाए गुरुमुहाओ सुअं – “वित्तस्स सारया दाणे, भोगा दाणेण होइरे' – इइ सोच्चा गिहे आगंतूण नियभत्तुणो दीण-दुहिय-अणाहाईणं दाणटुं कहियं । तया सो सेट्ठी पच्चूसाओ आरब्भ मज्झण्हकालं जाव नियमंदिरस्स हिट्ठम्मि हट्टं काऊणं किंकरस्स हत्थेण दाणं निरंतरं दावेइ । अन्नं च तंमि नयरंमि एगो वणियपुत्तो भज्जापुत्तजुगलसहिओ वसइ । दुट्ठदइव्वेण पराहूओ सो निद्धणो अच्चंतदुहिओ संजाओ । छुहादुहपीलिआणं तेसिं महाकटेण कालो गच्छइ । परसमीवे धणधन्नाइमग्गणत्थं भज्जाए पेरिओ वि सो लज्जापरवसेण कया वि य अयाइयत्तणेणं न परं पत्थेइ । एगया भज्जा खुहाबाहियाणं वारं वारं भोयणं मग्गमाणाणं पुत्ताणं दुक्खं पासिउं असमत्था नियप्पियं कहेइ – 'हे पिय ! पुत्ताणं दुक्खं किं न पाससि?, बुहुक्खिया जइ मरिस्संति तया जीववहपावगं ते लगिस्सइ । अओ तुं पुत्तेसुं करुणं किच्चा कं पि धणड्ढें पत्थेसु, अहवा लं दाणसीलसेट्ठिवरं गच्छाहि, जो दयालू सइ मज्झण्हं जाव सव्वेसि निरग्गलं दाणं देइ'त्ति । तया सो भज्जापरिणोइओ घराओ निगंतूण सेट्ठिस्स गेहं पइ चलिओ । ऊसाहस्स विरहाओ मंद मंदं चलंतो विलंबेण तत्थ गओ, तया सेट्ठिस्स किंकरमहत्तमो हट्टं पिहेइ । सो मउणेण तत्थ ठिओ, किं पि न मग्गेइ । हट्टाओ निस्सरंतो सो तं पासिऊण पुच्छेइ – “किं आगमणपओयणं' ? पुव्वं तु सो अमग्गणसहावेण लज्जणसीलेण य न बोल्लेइ, न य पत्थेइ । जया दुच्चं पुटुं, तया कहेइ - 'खुहियकुडुंबटुं धण्णाइमग्गणाय आगओ म्हि । तेणुत्तं कलंमि आगंतव्वं, अहुणा समओ न, इइ कहित्ता सो निग्गओ । सो वणिअपुत्तो अज्ज कुटुंबस्स निव्वाहो कहं होज्ज त्ति चिंतमाणो दुक्खभरभारेण नेत्ताहितो अंसूणि मुंचंतो तत्थ च्चिअ थिओ । एत्थंतरे सा सेट्ठिस्स भज्जा नियमंदिरवायायणे उवविठ्ठा आसि । तीए सो रुयंतो दिट्ठो । अणुकंपाए सो नियसमीवे आहूओ, रोयणकारणं च पुढे । पुणो पुणो पुच्छाए सो नियदुहियावत्थासरूवं कहेइ । सा तस्स भज्जा-पुत्तजुगलस्स एयारिसिं अवत्थं सुणिऊण उवगयकरुणा तं उद्धरिउं निण्णयं काही । पुव्वं तु तीए तं किंकरमहत्तमं बोल्लाविऊण उवालंभं दाऊण बहुधणधण्णाइयं तस्स दावियं, अन्नं च भज्जा-पुत्तजुगलजोग्गुवगरणाई दिण्णाइं । पुणो वि कहियं – 'मम गेहं पि अप्पणो समाणं गणित्ता विणा संकोएण इच्छियवत्थुगहणत्थं अवस्सं आगमणीअं' । सो वणिअपुत्तो सक्खं १४२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy