________________
लच्छीव लच्छीसेट्ठिणीए पाए पणमिअ सव्ववत्थूई च घेत्तूण गिहं गओ । पइक्खमाणा तस्स भज्जा सव्वगिहोवक्खरसंजुयं आगच्छंतं पियं दट्ठणं साणंदा जाया । 'कहं कत्थ वा एरिसं लद्धं ?' । सो सव्ववुत्तंतं कहेइ।
तं सोच्चा सा बोल्लेइ – 'तीए सेट्ठिणीए कल्लाणं सुहपरंपरा वंछियसिद्धी य अत्थु, जीए सप्पिय-पुत्ताणमम्हाणमुद्धारो कओ' । एवं सुहभावणाए सुहासिसं देइ, एवं च सइ पत्थेइ । एईए सुहासिसाचिंतणाओ तीए लच्छीसेट्ठिणीए नीरासाए वि नवमासपडिपुण्णे सुरूवो कुलाहारो पुत्तो संजाओ। एवं सुहासिव्वायाओ किं किं न होज्जा ?। उवएसो -
लोगाणुकंपणा लोए, जायए इच्छिअं फलं । जहासत्तिं पयट्टेज्जा, तओ तम्मि जणा सया ॥२॥
सुहासिसाए उवरि सेट्ठिणो
कहा समत्ता ॥
- गुज्जरभासाकहाए
१४३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org