________________
न जाणामि, किंतु साहूणं वसहीए गंतूण आयरियं एयं पुच्छिऊण अत्थं जाणेसु' ।
तओ बीयदिणंसि आयरियपायमूले गच्चा पुच्छइ – 'भयवं ! पावस्स को पिआ?' | कज्जपरमटुं नाऊण आइरिएण वुत्तं - 'कल्ले पच्चूसकाले भाणूदयाओ पुव्वं समागंतव्वं' । एवं सोच्चा सो बंभणो 'किमुत्तरं एसो दाही ?' इह चिंतमाणो गिहे गओ । आयरियवरिएण किं पि कहिऊण गीयट्ठसमणोवासगेण उवस्सयस्स निगूढठाणंमि रूवगो ठविओ । अन्नं च वसहिसमीवे एगसुणगसवठवणत्थं सूइअं ति तेण गीयट्ठसमणोवासगेण 'तह'त्ति कहित्ता तहेव अणुट्ठिअं।
अवरवासरे तेण माहणेण रत्तीए चरमे जामे समागंतूण तहेव आयरियपुंगवो पुच्छिओ। आयरिएण वज्जरिअं – 'मम एगं कज्जं कुणसु, पच्छा तुम्ह पण्होत्तरं दाहिमि' । तेणुत्तं – 'किं तं ?' । मुणिवइणा साहियं - 'वसहिसमीवे सुणगकडेवरं विज्जइ, तेण अम्ह असज्झाओ वट्टइ, तओ एणं कड्डिऊण दूरं विमुंचाहि' त्ति । माहणो कहेइ – 'पवित्तो माहणो होऊण एरिसं निंदणिज्जं अपवित्तं कज्जं कहं कुणेमि? कया वि अहं न करिस्सामि' । मुणीसरेण वुत्तं – 'मुहा अहं न कारवेमि, किंतु तुमं जइ एयं कज्जं काहिसि, तया तुम्हं एगं रूवगं दाविस्सामि'त्ति ।
सो रूवगलाहं सोच्चा लोहंधो जाओ, चिंतेइ त्ति य 'रत्तीए मं को जाणिहिइ ?', तओ नियं माहणत्तणं वीसरिऊणं सव्वाइं वत्थाई चइऊण लिंगपडधारगो जाओ। तयणंतरं तेण वसहीए बाहिरठिअस्स साणसवस्स लंगूलं कड्डित्ता दूंरं सो साणो अवसारिओ । पुणो वि तेण समीवथिअसरोजलेण ण्हाइऊण वत्थाइं च परिहिअ मुणिवइपासे समागंतूण उत्तं – 'तुम्हाणं कज्जं मए कयं तओ रूवगं दावेसु' । आयरिएण कहियं – 'अमुगंमि गुत्तठाणे रूवगो अत्थि, तं गिण्हाहि' । तया तेण तओ ठाणाओ रूवगो गहीओ।
पुणो वि सो पण्हो पुच्छिओ । आयरिएण कहियं – 'अत्थओ तुम्ह पण्हुत्तरं दिण्णं, तुमए किं 'नाऽहिगयं ?' । तेणुत्तं – 'सम्मं न जाणामि' । तया मुणिवइणा कज्जपरमट्ठो कहिओ - 'जं तुमं सउयवओ माहणो होऊण रूवगलोहेण एयारिसं अकज्जं कासी, तेण तव पच्चुत्तरं पि समागयं – 'जओ सव्वपावाणं कारगो लोहु त्ति तव बोहणटुं मए एआरिसी जुत्ती कया' । तओ सो माहणो अवगयपरमट्ठो चित्तचमक्किओ मुणिवरं पणमिऊणं घरंमि गओ । उत्तं च पियाए 'सव्वपावाणं कारगो लोहो अस्थि । तेण पावस्स पिआ लोहो णेओ' ॥ उवएसो -
अकिच्चकारगं लोहं, सव्वाणट्ठस्स मूलगं । नाणाइगुणहंतारं, सव्वया परिवज्जए ॥२॥
लोहोवरिं माहणस्स कहा समत्ता ॥
- सूरीसरमुहाओ
१४१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org