________________
हारो नवसुत्ततंतुसज्जो खणेण पगुणो कओ । पच्छा दोवि तं भोयणं सुहं भुत्ता । निवइणा परिभाविअं'सच्चो जणप्पवाउ' त्ति । एवं पुण्णसारो पुण्णुदएण ववसायं विणा सुहं पत्तो, विक्कमसारो अ तारिसपुण्णं विणा ववसाएण सोक्खं पावीअ ॥ उवएसो -
पुण्णविक्कमसंजुत्तं, सेट्ठिपुत्ताण नायगं । सुणित्ता ताण पत्तीए, उज्जमेह तहा सया ॥२॥ पुण्ण-विक्कमपहावे पुण्णसार-विक्कमसाराणं कहा समत्ता ॥
- उवएसपयाओ
३. अवियारियकज्जम्मि पहाविअस्स कहा वाणिअस्स सहावो जं, किं पि देइ सहेउअं ।
हाविअस्स जहा होत्था, 'टक्कोरत्तं घणं दुहं ॥१॥ कत्थइ नयरे एगो सिरिमंतो सेट्ठी आसि । तेण वाणिज्जकलाए बहुं धणमज्जियं । बुद्धिपहावेण सव्वकज्जेसु पउरजणेहिं पुच्छणिज्जो होत्था । सो वुड्डत्तणे पुत्तेसुं हट्ट-घराइभारं आरोविऊण निवुत्तो संजाओ।
___ तस्स सेट्ठिस्स एगो ग्रहाविओ पिओ अस्थि । दिणंतरेण सो तस्स पासंमि केसकम्मं करावेइ । मासे सद्धमासे य सव्वओ समंताओ मत्थयं मुंडावेइ । एगया सेट्ठी तस्स पुरओ मुंडावणत्थं समुवविट्ठो समाणो कहेइ – 'अज्ज सव्वं मत्थयं मुंडेहि' । सो वि दिवाकित्ती हत्थलहुत्तणेण सोहणयरं मउययरं मुंडणं काही । करफासणेण सिरं फासिऊण भणेइ – 'सुंदरयमं मुंडणकम्मं मए कयं' । तओ परिणामं अवियारित्ता हरिसेण सेट्ठिणो मुंडिअसिरंसि टक्कोरं देइ । अंतो रूसिओ वि सेट्ठी पच्चुप्पण्णमई कि पि चिंतिऊण दुण्णि रूवगाइं अप्पेइ । पुव्वं तु पइमुंडणं तस्स दुवालस आणगाइं दितेण तेण वि अहुणा दीहदंसित्तणेण अहियं दिण्णं। .
__ण्हाविएण चिंतियं – "मुंडिअसिरंमि टक्कोरदाणेण अहियं धणं लब्भइ । अहो ! टक्कोरदाणस्स अणुवमो पहावो । एसो च्चिय धणुवज्जणस्स उवाओ सम्म' । एवं वियारंतं केसकम्मत्थं नयरम्मि भमंतं तं दिवाकित्तिं एगो रायसुहडो मुंडणत्थं बोल्लावेइ । सो तस्स मुंडणकम्मं सुट्ठत्तेण कुणेइ । कए समाणे अहिगलाहत्थं मुंडिअमत्थए टक्कोरं देइ । आसु रूसिओ सो कडिपट्टाओ छुरियं निक्कासिऊण तं ण्हाविअं १. टक्कोराप्तं टक्कोरलब्धम् ॥
१३९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org