SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ मंतिणा विणिवारिअ रायनरा पुट्ठा 'किं कारणं जेण एयारिसं असमंजसं उवट्ठियं ?' | 'तुह पुत्तेण रायकन्नगाए वेणीछेओ अज्ज कओ' । तं सुणिऊण मंती चिंतेइ – 'अचितं कम्मं, जं तारिसे चोज्जहेउम्मि पडियारे विहिए वि एयारिसं दारुणं वसणं समावडिअं'ति । 'जइ वि एरिसमवराहं सेवंताणं एयारिसो चिय दंडो होज्जा, तह वि नरिंदं पेच्छामि'त्ति तेण नियपुरिसा भणिआ । — तओ सो नरिंदसहाए गंतूण कुद्धं नरणाहं पणमिअ भणइ - 'जहा देव! मंजूसाए मज्झे दिट्ठम्मि, तत्तम्मि वियारिए तओ मज्झ महंतो दंडो जुज्जइ, जेण सुवियारियकारित्तणं होज्जा' । एवं होउ त्ति भणिए जाव जंति मंजूसापासम्मि, तीए मुद्दाओ तहच्चिय तालगाई च पेच्छंति । पुरपरियणपच्चक्खं तालुग्घाडणे कए, निभालंति छुरियावेणीहत्थं सुपसन्नमुहं सचिवपुत्तं । तओ सव्वे वि अच्छेरजुअं सज्झसं परिवहंता अन्नोन्नमुहनिवेसिअदिट्टिणो परिजंपिउं लग्गा ' हे अमच्च ! किमेयं अच्छेरयं दीसइ ?' । स पडिभणइ - ‘देवो च्चिअ परमत्थं एत्थ वियाणइ, न उण अन्नो, जस्स गिहे मंजूसा पाहरिया य, जस्स दत्तमुद्दाओ, जस्स तालगाई दिण्णाइं तत्थ को अन्नो वियाणगो होउ' । मूढत्तणं पत्तो राया वि भणेइ – 'अयं तुज्झ णाणविसओ' । तओ रन्ना अलंकारेहिं सक्कारिओ मंती भणेइ - 'हे देव ! एत्तियमेतं मए विन्नायं, जह मम सुयाओ सव्वविणासो होहिइ, ण उणो वेणिच्छेयाउत्ति, तओ मंजूसाए संगुत्तो पत्तो तुहं समुवणीओ, जे तुह पच्चए जणिए अवराहठाणं अहं न होमि । अओ णज्जइ पुव्वभवंतरवेरी को वि णूणं सुरो होज्जा, जेण मज्झ वसणकए एयागारधरेण तेण सुरेण एयं सव्वं अणुट्ठिअं ति संभाविज्जइ' । - तओ संजायपच्चएहिं सव्वेहिं 'एवमेयं' ति भणियं 'कहमन्नहा एसो तुज्झ पुतो सुरक्खिओ इणं कज्जं कुणेज्जा' ! हे देव ! अचितं कम्मं कयपडिकारं पि जं एवं फलइ, बुद्धिमंताणं चरियं पि कम्मस्स पसरं जं हरइ । अओ लद्धावसरं कत्थइ बलियं कम्मं, तह य पुरिसयारो वि कत्थइ बलिओ होइ । एवं परिणयमइआणं जारिसं चरियं, तारिसं चिअ चरिअं कम्मपुरिसगाराण णेयं । हुतं Jain Education International कत्थइ जीवो बलिओ, कत्थइ कम्माई होंति बलियाई । कत्थइ धणिओ बलवं, धरणओ कत्थई बलवं ॥३॥ १. धारणक: अधमर्णः ॥ - एवं सोच्चा रण्णा बहुपूइओ सो णाणगब्भो मंती नियनाम समाणचेट्ठिओ होउं सिरिं तह जसं च लोए पत्तो ॥ उवएसो नाणगब्भस्स मंतिस्स, देव्वदिवारणं । सोच्चा भे चरियं 'होह, मईए कज्जसाहगा' ॥४॥ फलदाणसमुत्थिअ- असुहकम्मनिवारणे णाणगब्भमंतिस् कहा समत्ता ॥ - १३७ For Personal & Private Use Only - उवसपाओ www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy